पृष्ठ:अभिधर्म कोश.pdf/४२२

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अभिधर्मकोश एक ही बुद्ध हैं, उनका उत्पाद । कदाचित् होता है और बुद्ध के परिनिवृत्त होने पर या यहाँ से अन्यत्र चारिका करने पर वह विना परिणायक के होंगे। [२०२] अपने सुवर्ण, रूप्यादि चक्र से चक्रवर्ती भूमि पर विजय पाते हैं । उनके चक्र के अनुसार उनकी विजय भिन्न होती है।' सुवर्णचक्री चक्रवर्तिन् प्रत्युद्यान से विजयी होता है। कोट्टराज उसके समीप अनुगमन करते हैं और कहते हैं : “देवाधिदेव ऋद्ध, स्फीत, सुभिक्ष, बहुजन और मतिमान् मनुष्यों से आकीर्ण जनपदों पर शासन करने की कृपा करें! हम आपके आज्ञानुवर्ती है।" रूप्यचक्री उनके समीप स्वयं जाता है (स्वयंयान) 1 तव वह अधीनता स्वीकार करते हैं। ताम्रचक्री उनके समीप जाता है । वह युद्ध की तैयारी करते हैं। सब वह वशवर्ती होते हैं। यह सब तर्क बोधिसत्वभूमि, पत्रा ३९ में है। तत्र प्रभूतैरेव कल्पैरेकत्योऽपि बुद्धस्य प्रादुर्भावो न भवति । एकस्मिन्नेव च कल्पे प्रभूतानां बुद्धानां प्रादुर्भावो भवति। तेषु च तेषु.... विश्वप्रमेयासंख्येयेषु लोकधातुष्वप्रमेयाणाम् एवं बुद्धानामुत्पादो वेदितव्यः। तत् कस्य हतोः। सन्ति दशसु दिवप्रमेयासंख्येया बोधिसत्त्वा ये तुल्यकालकृतप्रणिधानास्तुल्यसंभारसमुदागताश्च। यस्मिन्नेव दिवसे पक्षे मासे संवत्सर एकन बोधिसत्वेन बोधिचित्तं प्रणिहितं तस्मिन्नेव दिवसे.......सर्वैः। यथा चैक उत्सहितो घटितो व्यायच्छितश्च तथा सर्वे । तथा हि धियन्तेऽस्मिन्नेव लोकधातावनेकानि बोधिसत्वशतानि यानि तुल्यकालकृतप्रणिधानानि तुल्यदानानि तुल्यशीलानि तुल्यक्षान्तीनि तुल्यवीर्याणि तुल्यसमाधोनि तुल्यप्रज्ञानि प्रागेव दशसु दिवनन्तापर्यन्तेषु लोकधातुषु। बुद्धक्षेत्राण्यपि त्रिसाहलमहासाहलाण्यप्रमेयासंख्येयानिदशसु दिक्षु संविद्यन्ते । न च तुल्यसंभारसमुदागतयो- योस्तावद् बोधिसत्वयोरेकस्मिन् लोकंधातौ बुद्धक्षेत्रे युगपदुत्पत्त्यवकाशोऽस्ति प्रागेयान- मेयासंख्येयानाम् । न च पुनस्तुल्यसंभाराणां क्रमणानुपरिपाटिकया उत्पादो युज्यते । तस्माद् दशसु दिक्ष्वप्रमेया संख्ययेषु यथापरिशोधितेषु तथागतशून्येषु ते तुल्यसंभारा बोधिसत्वा अन्योऽन्येषु बुद्धक्षेत्रेषुत्पद्यन्त इति वेदितव्यम् । तदनेन पर्यायेण बहुलोकधातुषु बुद्धबाहुल्यम् एव युज्यते न चैकस्मिन् बुद्धक्षेत्रे द्वयोस्तथागतयोर्युगपदुत्पादो भवति । तत् कस्य हेतोः। दीर्घरानं खलु बोधिसत्वरवम् प्रणिधानम् अनुबंहितं भवति यथाहह्मकोऽपरिणायके लोके परिणायकः स्यां सत्वानां विनेता सर्वदुःखेभ्यो विमोचयिता .....॥ पुनश्च शक्त एकस्तथागतस्त्रिसाहनमहासाहन एकस्मिन् वुद्धक्षेत्रे सर्वबुद्धकार्य कर्तुम् । अतो द्वितीयस्य तथागतस्य व्यर्थ एव उत्पाद... • (एकस्य च तथागतस्य) लोक उत्पादात् सत्वानां स्वार्थ- करणप्रसिद्धिः प्रचुरतरा भवति प्रदक्षिणतरा। तत् कस्य हेतोः। तेषामेवं भवति अयमेव कृत्स्ने जगत्येकस्तथागतो न द्वितीयः। अस्मिन् जनपदचारिका वा विपक्रान्ते परिनिर्वृते वा नास्ति स कश्चि .... यस्यास्माभिरन्तिके ब्रह्मचर्य चरितव्यम् स्याद् धर्मो वा श्रोतव्य इति विदित्वाभित्वरन्ते घनतरेण च्छन्दव्यायामेन ब्रह्मचर्यवासाय सद्धर्मश्रवणाय च। बुद्धबहुत्वं तु ते उपलभ्य नाभित्वरेरनेयम् एषामेकस्य बुद्धस्योत्पादात् स्वकार्थकार्यप्रसिद्धिः प्रचुरतरा भवति प्रदक्षिणतरा च। महाव्युत्पत्ति, १८१, स्वयंयानम्, प्रत्युद्यानम्, कलहजितः, शस्त्रजितः [प्रत्युद्यान्, स्वयंयान, फलहजित्.... पढ़िये [पाठभेदः अस्त्रजितः] कोट्टराजन् , महाव्युत्पत्ति, १८६, ८--संयुस, ४.४४ : ये फेचि कुट्टराजानो सब्बेते रञ्जो चक्कवत्तिस्स अनुयन्ता (?) भवन्ति । ऋद्ध स्फोत सुभिक्ष आकीर्ण बहुजनमनुष्य (महाव्युत्पत्ति, २४५, १०, ११, १३, १४)- व्याख्या : जनाः प्राकृतमनुष्याः। मनुष्यास्तु मतिमन्तः; ने ए-एस् १९१३, १.६०२ १ ३