पृष्ठ:अयोध्या का इतिहास.pdf/२८१

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

 

उपसंहार (थ)
अयोध्या का वर्णन

हेमचन्द्राचार्य कृत त्रिषष्ठिशलाकापुरुषचरित्र प्रथम पर्व (सर्ग २)
"आदीश्वरचरित्रं" से उद्धृत।

विनीता साध्वमी तेन विनीताख्यां प्रभोः पुरीम्।
निर्मातुं श्रीदमादिश्य मघवा त्रिदिवं ययौ॥९११॥

द्वादशयोजनायामां नवयोजन-विस्तृताम्।
अयोध्येत्यपराभिख्यां विनीतां लोऽकरोत्पुरीम्॥९१२॥

तां च निर्माय निर्मायः पूरयामास यक्षराट् ।
अक्षय्यवस्खनेपथ्य-धन-धान्यनिरंतरम्॥९१३॥

वज्रेंद्रनीलवैडूर्यहर्म्य-किर्मीररश्मिभिः।
भित्तिं विनापि खे तत्र चित्रकर्म विरच्यते॥९१४॥

तत्रोच्चैः कांचनैर्हर्म्येेर्मेरुशैलशिरांस्यभिः।
पत्रालंवनलीलेव ध्वजव्याजाद्वितन्यते॥९१५॥

तद्वप्रे दीप्तमाणिक्य-कपिशीर्षपरंपराः।
अयत्ना दर्शतां यान्ति चिरं खेचरयोषिताम्॥९१६॥

तस्यां गृहांगणभुवि स्वस्तिकम्यस्तमौक्तिकैः।
स्वैरं कर्करिककीमां कुरुते वालिकाजनः॥९१७॥

तघाेद्यानोसवृक्षाग्रस्खल्यमानान्यहनिंशम्।
खेचरीणां विमानानि क्षणं यांति कुलायताम्॥९१८॥


इस ग्रन्थ को जैनधर्मप्रचारक सभा भावनगर ने प्रकाशित किया था।