पृष्ठ:अयोध्या का इतिहास.pdf/२८२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
२३८
अयोध्या का इतिहास

तत्र दृष्ट्वाहम्येंषु रत्नराशीन् समुत्थितान्।
तदावरककूटोऽयं तर्क्यते रोहणाचलः॥९१६॥

जलकेलिरतस्त्रीणां त्रुटितैर्हारमौक्तिकैः।
ताम्रपर्णीश्रियं सत्र दधते गृहदीर्घिकाः॥९२०॥

तत्रेभ्याः संति ते येषां कस्याप्येकतमस्य सः।
व्यवहर्तुं गतो मन्ये वणिक्पुत्रो धनाधिपः॥९२१॥

नक्तमिंदुद्वषद्भित्ति-मंदिरस्यदिवारिभिः।
प्रशांतपांशवो रथ्याः क्रियंते तत्र सर्वतः॥९२२॥

वापीकूपसरोलक्षैः सुधासोदरवारिभिः।
नागलोकं मवसुधाकुंभं परिवभूव सा॥९२३॥

इतोऽस्य जम्बुद्वीपस्य द्वीपस्य भरते पुरी।
अस्ति नाम्ना विनीतेति शिरोमणिरिवावनेः॥१॥पर्व २सर्ग २।