पृष्ठ:अयोध्या का इतिहास.pdf/२८३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।

 

उपसंहार (द)
अयोध्या का वर्णन
धनपालकृत तिलकमंजरी[१] से

अस्ति रम्यतानिरस्त-सकलसुरलोका स्वपदापहारशङ्कितशतक्रतु प्रार्थितेन शततमक्रतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुत्पादिता प्रजापतिना, वृत्तोज्ज्वलवर्णशालिनी कणिकेवाम्भोरुहस्य मध्यभागमलंकृत्य स्थिता भारतवर्षस्य, तुषारधवलभित्तिना विशालवप्रेण परिगता प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलङ्घेयन प्लवमानकरिमकरकुम्भीरभीषणोमिणा जलप्रति विम्बितप्राकारच्छलेन जलराशिशड्कया मैनाकमन्वेष्टुमन्तः प्रविष्टहिमवतेव महता खातवलयेन वेष्ठिता, पवनपटुचलितधवलध्वजकलापैर्जामदग्न्यमार्गणाहतकौञ्चाद्रिच्छिद्रेरिवोद्भ्रान्तराजहंसैराशानिर्गममा-र्गायमाणैश्चतुर्मिरत्युच्चैर्गोपुरैरुपेता, प्रांशुशिखराप्रज्वलत्कनककलशैः सुधापकधवल प्राकारवलयितैरमरमन्दिरमण्डलैर्मण्डलित-भोगमध्यप्रवेशितोन्मणिफरणा सहस्त्रं शेषाहिमुपहसद्भिद्भासितचत्वरा, त्वरापतच्छलविशरशारिणी सिक्तसान्द्रबालद्रुमैर्द्रुमतलनिषादिना परिश्रान्तपथिकलोकेन दिवसमाकर्ण्य मानमधुरतारघटीयन्त्रचीत्कारैः परित्यक्तसकलव्यापारेण पौरवनिता मुखार्थितदृष्टिना सविक्रियंप्रजल्पता पठता गायता च भुजंगजनसमाजेन क्षणमप्यमुच्यमानमनोभव भवभावनीभवनैः प्रतिदिवसमधिकाधिकोन्मीलन्नीलकान्तिभिः स्वसंततिप्रभवपार्थिवप्रीतये दिनकरेणेवाकृष्य संचार्यमाण सकलशर्वरीतिमिरैरमरकाननानुकारिभिरारामैः श्यामायमानपरिसरा, गिरिशिखरततिनिभसातकुम्भप्रासादमालाध्यासितोभयविभागैः स्फुट-


  1. इस प्रन्य को पं॰ भर्गस्तेदत्त शास्त्री और पं॰ काशिनाय पांडुरंग परव ने संपादित किया। बम्बई के तुकाराम जावाजी ने प्रकाशित किया।