पृष्ठ:अयोध्या का इतिहास.pdf/२८४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
२४०
अयोध्या का इतिहास

विभाव्यमान मरकतेन्द्रनीलवज्रवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमार्गै: पृथुलायतैर्विपणिपथैः प्रसधिता, धृतोद्भुरप्राकारपरिवेषैरभ्रंकष प्रतोलिभिरुत्तङ्गमकरतोरणावनद्धहरितचन्दनमालैर्दोलाविभूषिताङ्गणवेदिभिरश्रान्तकालागुरुधूपधूमाश्लेषभयपलायमानदन्तवलभिकभित्तिचित्रानिव विचित्रमयूखजालकमुषो माणिक्यजालकान् कलयद्भिरद्भुताकारैरनेकभूमिकाभ्राजिष्णुभिः सौधैः प्रवर्तिताविरतचान्द्रोदया प्रतिग्रहस्वच्छधवलायताभिदृष्टिभिरिव दिदृक्षारसेन वसुधया व्यापारिताभिः क्रीडासरसिभिः संविलता, मृदुपवनचलितमृद्वीकालतावलयेषु वियति विलसतामसितागुरुधूपधूमयोनीनामासारवारिणेवोपसीच्यमानेष्वाते नीलसुरभिषु गृहोपवनेषु वनितासखैः विलासिभिरनुभूयमानमधुपानोत्सवा, मद्यतकोशलविलासिनी नितम्बास्फालनस्फारितरङ्गया गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीर्णैर्वृद्धकञ्चुकिाभरिव राजहंसै: क्षणमथमुक्तपार्श्वया कपिलकोपानलेन्धनीकृतसगरतमयस्वर्गवार्तामिव प्रष्टुं भागीरथीमुपस्थिया सरिता सरण्वाख्यया कृतपर्यन्तसख़्या, सततगृहव्यापार निषण्णमानसाभिर्निसर्गतो गुरुवचनानुरागिणीभिरमुल्वणोज्ज्वलवेषाभिः स्वकुलाचारकौशलशालिनीभिः शालीनतया सुकुमारतया च कुचकुम्भयोरपि कदर्ध्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानाभिर्मुखरतया रतेष्वपि ताम्यन्तीभिर्षैया (जा) त्यपरिगृहेण स्वप्नेऽप्यलंघयन्तीभिर्द्वारतोरणमङ्गीकृत सतीवृताभिरष्यसतीवृताभिरलसाभिर्नितम्बभरवहने तुच्छाभिरुदरे तरलाभिश्चक्षुषि कुटिलाभिर्भुवोरतृप्ताभिरङ्गशोभाया मुद्धताभिस्तारुण्ये कृतकुसङ्गाभिश्चरणयोर्न स्वभावे को ये ऽ प्यदृष्ट मुखविकाराभिर्व्यलीकेऽप्यनुज्झितविनयाभिः खेदेऽप्यखण्डितोचित प्रतिपत्तिभिः कलहेऽष्यनिष्ठुरभाषिणीभिः सकलपुरुषार्थसिद्धिभिरिव शरीरवद्धामिः कुलप्रसूताभिरलंकृता वधूभिः, इतराभिरपि त्रिभुवनपताकायमानाभिः कुबेरपुरपुण्याङ्गनाभिरिव कृतपुण्यजनोचिताभिः पादशोभयापि न्यक्कृतपद्माभिरूरुतश्रियापि लघूकृतरम्भास्तम्भाभिर्गौयापि