पृष्ठ:अयोध्या का इतिहास.pdf/२८७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
२४३
अयोध्या का इतिहास

प्रतिभवनमुच्छितानामनङ्गध्वजानामङ्गलीविभ्रमाभिरालोहितांशुकवैजयन्तीभिः कृतमकरध्वजलोषमहापातकस्य शूलपाणेर्दत्तावकाशामलका पुरीमिव तर्जयन्ती मधुसमये संलक्ष्यते। यस्यां च मुदितगृहशिखण्डिकेकारवमुखरिताभिस्तरुणजलदपङ्क्तिभिः परिवारितप्रान्ताः सुप्रासादशिखरमालासु प्रावृषि कृतस्थितयो ग्रीष्मकालपरिभुक्तानामुपवनोपरुद्धपर्यन्तभुवामधस्तनभूमिकानां नोदकण्ठन्त सुकृतिनः। यस्यां च जलधरसमयनिर्धौतरेणुपटल निर्मलानामुदग्रसौधाग्रपद्मरागग्राव्णां प्रतिभाभिरनुरञ्जितः शरत्कालरजनीपौरजनीवदनपराजयलज्जया प्रतिपन्नकाषाय इव व्यराजत पार्वणो रजनीजानिः। यस्यां च तुषारसंपर्कपटुतरैस्तरुणी कुचोप्मभिरितस्ततरतड‍्यमाना हैमिनीष्वपि क्षणदास्त्रमन्दीकृतचन्दनाङ्गरागगौरवमदत्ताङ्गारशकटिका सेवादरम लुष्टकेलिवापिका पङ्कजवनमधुप्रभञ्जनाः। यस्यां च वीथीगृहाणां राजपथातिक्रमः, दोलाक्रीडासुदिगन्तरयात्रा, कुमुदखण्डानां राज्ञा सर्वस्वापहरणमनङ्गगार्गणानां मर्मट्टघनव्यसनं वैष्णावानां कृष्णवर्त्मनि प्रवेशः, सूर्योपलानां मित्रोदयेन ज्वलनम, वैशेषिकमते द्रव्यस्य कूटस्थवेत्यता। यत्र च भोगस्पृहया दानप्रवृतयः, दुरितप्रशान्तये शान्तिककर्मणि भयेन प्रणतयः, कार्यापेक्षयोपचारकरणानि, अतृप्त्या द्रविणोपार्जनानि, विनयाधानाय वृद्धोपास्तयः पुंसामासन॥