पृष्ठ:काश्मीर कुसुम.djvu/२०६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

| ३८ ] शकेय्यावेडगलमोलादुत्तरपश्चिमायांदिशि हेनके वितालतुवाजराकलि, पश्चिमोत्तरे- स्यांदिगि पुणुसेयगोट्टगालाकालकुष्ये, उत्तरस्यादिशि सामगेडेयपल्लदाह पेरमुडिक्के. उत्तरपूर्वस्यादिशि कलाम्बेत्यगढ, ईशान्यामन्यानिक्षेत्राणि द नि डुण्डुसमुद्रदावय- लुलाकलुढाडामेगेपदिरकंडुगंमणामपालेयरेनलुराजारपाकट्टक्कण्डुगं श्रीवरदडुण्ड- गामण्डराताण्डडापडुवयाण्डुताण्डु श्रीवरदावयलुलुकम्मरगत्तिनल्लिरिकण्डगं काला- निपेरगिलयकेडगेआरगण्डुगं रेपूलिगिलेयाकोयेलगोदायढदं इरुपत्तुगुण्डुगं भेद्य अ- दुबुश्रीवरवा बडगणापदुवणाकोनुणन् देवंगेशीमदपं एदिदं मूवन्ताद्विन्दुमनेयमने- तानं अस्य दानस्य साक्षिणः अष्टादशप्रकृतयः अस्य दानस्य साक्षिणः पराणवति सहस्त्रविपयप्रकृतयः योऽस्यापहर्ता लोभान्महात्प्रमादेन वा सपंचभिर्महद्भिः पातकैः संयुक्तो भवति यो रक्षति सपुण्यभाग् भवति अपि चात्रमनुगीता श्लोकाः । खदातुं सुमहच्छक्यं दुःखमन्न्यस्य पालनं । दानं वा पालनं वति दानाच्छ्रेयो ऽनुपालनं ।। देवखं तु विपं घोरं न विपं विपमुच्यते । विपमेकाकिनं हन्ति देवखं पुत्रपौत्रको ॥ सर्वकलाधारभूताचित्रकलाभिज्ञेन विश्वकर्माचार्येणेदं शासनं लिजितं चतुष्क- ण्डुकत्री हिवीजमानं द्विकण्डुककंगुक्षेत्रं तदपि ब्रह्मदेयमिव रक्षणीयं । चित्रकूट [ चित्तौड ] स्त्र रमा कुंड,प्रशस्तिः उनमः श्रीगणेशप्रसादात् सरखत्यै नमः ॥ श्रीचित्रकोटाधिपति श्रीमहा- राजाधिराज माहाराणा श्रीकुंभकर्ण पुत्री श्रीजीर्ण प्रकारे सोरठ पति महारयिर्या राय श्रीमंडलीक भार्या श्रीरमाबाई ए प्रासाद रामस्वामि रु रामकुंड कारायिता संवत् १५५४ वर्षे चैत्र गुदि ७ रवौ मुहूर्त कृताः । शुभं भवतु । श्रीमत्कुंभ नृपस्य दिग्गज रदातिक्रांत कीत्यं बुधेः । कन्या यादव वंश मंडन मसि श्रीमंडलीक प्रिया । संगीतागम दुग्ध सिधुजमुधा स्वादे परा देवता । प्रायु- म्नं कुरुते वनीपक जनं कं न स्मरतं रमा ॥ १ ॥ श्रीमत्कुंभल मेर दुर्ग शिखरे दामोदरं मंदिरं । श्रीकुंडेश्वर दक्षणा श्रित गिरे स्तीरे संरः सुंदरं । श्रीमद्भूरि महा- ब्धि सिधु भुवने श्रीयोगिनी पत्तने भूयः कुंड मचीकर त्किल रमा लोक त्रये की- तय ॥ २ ॥ श्रीकुंभोद्भवयां बुधि नियमितः कि वा सुधा दीधिते निक्षेप स्त्रिदशै- रशोपण भिया किवाप्सरः सुन्दरं । प्राप्तुं पौर पुरंध्रि बंद मभुजद्भूमी तलं मानसं