पृष्ठ:कुरल-काव्य.pdf/१००

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[७५
 

 

परिच्छेदः ७५
दुर्गः

उपकर्ता यथा दुर्गों निर्बलानां स्वरक्षिणाम्।
सबलानां तथैवैष नास्ति न्यूनः सहायकृत्॥१॥
वनदुर्गों गिरेर्दुगों मरुदुर्गोऽथ वारिणः।
दुर्गः प्राकारदुर्गश्च सन्ति दुर्गा अनेकथा॥२॥
दार्ढ्यमुत्सेधविष्कम्भावजय्यत्वञ्च सर्वतः।
दुर्गाणां हि विनिर्माणे नूनमावश्यका गुणाः॥३॥
यो दार्ढ्यें किञ्चिदूनोऽपि शत्रूणां मदभञ्जकः।
पर्याप्तों यत्र विस्तारो स दुर्गः प्रवरो मतः॥४॥
दुर्गसैनिकरक्षायाः प्रबन्धो वस्तुसंग्रहः।
अजय्यत्वञ्च दुर्गस्य सन्ति ह्यावश्यका गुणाः॥५॥
आवश्यकपदार्थानां यत्र पर्याप्तसंग्रहः।
रक्षितो यो हि वीरैश्च स दुर्गों दुर्ग उच्यते॥६॥
चिरानुबन्धावस्कन्दसुरङ्गाभिश्च यं रिपुः।
विजेतुं नैव शक्नोति स दुर्गों दुर्ग उच्यते॥७॥
विजयाय कृतोद्योगान् परिवारकसैनिकान्।
अपि जेतुं क्षमो यश्च सैव दुर्गोऽस्त्यसंशयम्॥८॥
सैव दुर्गोऽस्ति यच्छतेस्तवस्था रक्षका भटाः।
दूरादेव बहिः सोम्नो घातयन्ति स्वैरिणः॥९॥
पूर्णसाधनसम्पन्नः सुदुर्गोऽपि निरर्थकः।
यदि प्रमादिनः सन्ति रक्षकाः स्फूर्तिविच्युताः॥१०॥