पृष्ठ:कुरल-काव्य.pdf/१०२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[७७
 

 

परिच्छेदः ७७
सेना

शिक्षितं बलसम्पन्नं संकटे चास्तभीतिकम्।
नृपस्य वस्तुजातेषु श्रेष्ठमस्ति सुसैन्यकम्॥१॥
अपर्याप्ताभिघातेऽपि नैराश्ये च भयङ्करे।
स्थितिरक्षा हि कुर्वन्ति शूरा युद्धविशारदाः॥२॥
अहितं नास्ति नः किश्चिद् वरं गर्जन्तु तेऽब्धिवत्।
अलमाखुसहस्रेभ्यः फूत्कारः कृष्णभोगिनः॥३॥
च्यवते या न कर्तव्यान्नानुभूतपराजया।
प्रदर्शितस्वशौर्या च सैव सेना वरूथिनी॥४॥
यमेन पूर्णक्रुद्धैन समं यस्याः सुसाहसम्।
योद्धु विशोभते तस्याः सेनाख्या वीरकाङ्क्षिता॥५॥
प्रतिष्ठावीरते ज्ञानं युद्धानां पूर्ववर्तिनाम्।
बुद्धिमत्वञ्च सेनाया गुणाः सन्नाहसनिभाः[१]॥६॥
आक्रम्यापि रिपुर्नूनं जितः स्यादिति निश्चयात्।
गवेषयन्ति निर्भीकाः स्वशत्रु सुभटोसमाः ॥७॥
न चेत् सज्जा नवाशक्तिः प्रचण्डाक्रमणाय च।
विभवौज प्रतापाच सेनायास्त्रुटिपूरकाः ॥८॥
या न्यूना नास्ति संख्यायां नार्थाभावेन पीडिता।
तस्या अस्ति जयो नूनं सेनाया इति निश्चयः॥९॥
सेनापतेरसद्भावे न सेना कापि जायते।
सन्तु यद्यपि भूयांसः सैनिका रणकोविदाः॥१०॥


  1. कवचतुल्यः।