पृष्ठ:कुरल-काव्य.pdf/१०६

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[८१
 

 

परिच्छेदः ८१
घनिष्टमित्रता

घनिष्टमित्रता सैव तयोरस्त्यनुरूपयोः।
यत्रात्मा प्रीतिपात्राय यथाकामं समर्प्यते॥१॥
सत्यरूपात् तयोर्मैत्री वर्तते विज्ञसम्मता।
स्वाश्रितौ यत्र पक्षौ द्वौ भवतो नापि बाधकौ॥२॥
यदि नास्ति वयस्यस्य स्वातन्त्र्यं मित्रवस्तुनि।
सौहार्देनापि कि तेन क्रियाविकलरूपिणा॥३॥
प्रगाढमित्रयोरेकः किमप्यनुमति विना।
कुरुते चेद् द्वितीयोऽपि सख्यमाध्याय हृष्यति॥४॥
मित्रकृत्येन केनापि यदि ते दूयते मनः।
तस्यार्थः सख्युरज्ञानं किं वा वामेकतानता[१]॥५॥
अभिन्नहृदयं मित्रं सुसखो नैव मुञ्चति।
वरमस्तु विनाशस्य हेतुरेव तदाश्रयः॥६॥
येन साकं चिरस्नेहो यश्वासीत् सुप्रियो हृद।
कुर्वन्नपि व्यलीकानि स प्रियो न घृणास्पदम्॥७॥
मित्रं नैव सुमित्रस्य सहते दोषकीर्तनम्।
निन्दको दण्ड्यते यस्मिन् तदहस्तस्य तोषदम्॥८॥
अन्तर्हिमालयाद्यस्य प्रेमगङ्गा परान् प्रति।
वहत्यखण्डधारायां भूप्रियः सोऽपि जायते॥९॥
यस्य स्नेहो न शैथिल्यं याति मित्र चिरन्तने।
तस्मै मानवरत्नाय स्निहृन्ति रिपवोऽप्यलम्॥१०॥


  1. युवयो।