पृष्ठ:कुरल-काव्य.pdf/११६

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[९१
 

 

परिच्छेदः ९१
स्त्रीदासता

नासो महत्त्वमामोति यो नारी पादपूजकः।
आर्यस्तु कुरुते नैव कार्यमीद्दग्विधं मुधा॥१॥
अनङ्गरकेलौ यः प्रसक्तो विषयातुरः।
गर्हितः स समृद्धोऽपि स्वयमेव विलज्जते॥२॥
क्लीव एव नरः सोऽयं स्त्रियो यो हि वशंवदः।
भद्रषु लजितो भूत्वा नैवोद्ग्रीवः प्रयाति सः॥३॥
अहो तस्मिन् महाखेदः स्त्रियो यो हि विकम्पते।
अभन्यः स च निर्भाग्यः संभाच्या नैव तद्गुणाः॥४॥
स्त्रियो विभ्रमवाणाया यो बिभेति हि कामुक।
सद्गुरूणां स सेवायै भजते नापि साहसम्॥५॥
प्रियाया मृदुबाहुभ्यां ये बिभ्यति हि कामुकाः।
लन्धवर्णा[१] न ते सन्ति भूत्वापि सुरसन्निभाः॥६॥
प्रभुत्वं चोलराज्यस्य येन स्वस्मिन्नुपासितम्।
कन्यायां हीविशिष्टायां ततोऽस्त्यधिकगौरवम्॥७॥
एषां सर्वत्रकान्तायाः प्रमाणं वाक्यमेव ते।
मित्राणामिष्टसिद्धयर्थ न शक्ता चा सुकर्मणे८॥
नो लमन्ते धनं धर्म कामिनीराज्यशासिताः।
प्रेमामृतरसस्वादे नापि ते भाग्यशालिनः॥९॥
उच्चकार्येषु संलग्नाः सौभाग्येनाभिवर्द्धिताः।
ते दुर्बुद्धि न कुर्वन्ति विषयासक्तिनामिकाम्॥१०॥


  1. प्राप्तकीर्तयः।