पृष्ठ:कुरल-काव्य.pdf/१३३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
१०८]
 

 

परिच्छेदः १०८
भ्रष्टजीवनम्

सन्तीमे पतिता भ्रष्टाः कीदृशो मनुजैः समाः।
अहो एवंविधं साभ्यं मया नान्यत्र वीक्षितम्॥१॥
अनार्या अधिका आर्याज्जायन्ते सुखिनो ध्रुवम्।
यतो न मानसैर्दुःखैरभिभूता भवन्ति ते॥२॥
आभासन्ते किल भ्रष्टाः प्रत्यक्षेश्वरसन्निभाः।
यतः स्वशासिता नित्यं ते भवन्ति महीतले॥३॥
अतिदुष्टो यदा स्वस्मान् न्यूनं पश्यति दुर्जनम्।
वर्ण्यते तत्पुरस्तेन गर्वोक्त्या स्वायसंहतिः॥४॥
दुष्टा नरा भयेनैत्र कयाचित् तृष्णयाऽथवा।
श्रेयोमार्गे प्रवर्तन्ते निसर्गातु कुमार्गिणः॥५॥
पुरढक्कासमाः सन्ति नीचाः खलु निसर्गतः।
कर्णजाहं[१] गतं भेदं यान्त्युद्घोध्यैव निर्दृतिम्॥६॥
तेषामेव वशे नीचा मुखे ये मुष्टिघातकाः।
अन्यथोच्छिष्टपाणेश्च प्रक्षेपाय निषेधकाः॥७॥
एकमेव हि सद्वाक्यमलं योग्याय वर्तते।
विसृजन्ति तथा क्षुद्रा यथा पुण्ड्रा निपीलिताः॥८॥
यदैव सुखिनं दुष्टः पश्यति प्रतिवेशिनम्।
तदैव तेन तन्मूर्ध्नि दोषः कोऽप्यवतार्यते॥९॥
क्षुद्रो हि मानवो जातु विपदा परिभूयते।
शीघ्रमेव स मोक्षार्थ विक्रीणीते स्वजीवनम्॥१०॥


  1. कर्णयोर्मूलम्।