पृष्ठ:कुरल-काव्य.pdf/३१

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
६]
 


परिच्छेदः ६
गृहिणी

यस्यामस्ति सुपत्नीत्वं सैवास्ति गृहिणी सती।
गृहस्यायमनालोच्य व्ययते न पतिव्रता॥१॥
यदि नास्ति गृहे दैवात् पत्नी स्वगुणभूषिता।
अन्यवैभवयोगेऽपि कष्टं गार्हस्थ्यजीवनम्॥२॥
यत्र पत्नी गुणैराढ्या तत्र श्रीः सर्ववस्तुनः।
यदि पत्नी गुणैहींना त्रुटिः कस्य न वस्तुनः॥३॥
पातिव्रत्यबलेनैव यदि स्त्री शक्तिशालिनी।
ततोऽधिकः प्रभावः कः प्रतिष्ठावर्धको भुवि॥४॥
सर्वदेवान् परित्यज्य पतिदेवं नमस्यति।
प्रातरुस्थाय या नारी तद्वश्या वारिदाः स्वयम्॥५॥
आदृता पतिसेवायां रक्षणे कीर्तिधर्मयोः।
अद्वितीया सतां मान्या पत्नी सा पतिदेवता॥६॥
गुप्तस्थाननिवासेन स्त्रीणां नैव सुरक्षणम्।
अक्षाणां[१] निग्रहस्तायां केवलो धर्मरक्षकः॥७॥
प्रसूते या शुभं पुत्रं लोकमान्यं विदाम्बरम्।
स्तुवन्ति देवता नित्यं स्वर्गस्था अपि तां मुदा॥८॥
यस्य गेहाद् यशोवल्ल्याः प्रसारो नैव जायते।
उद्‌ग्रीवः सन् कथं शत्रोरग्रे सिंह इवैति[२] सः॥९॥
विशुद्धमादृतं गेहमुत्तमो वर उच्यते।
सुसंततिस्तु माहात्म्यपराकाष्ठाप्रकाशिनी॥१०॥


  1. इन्द्रियाणाम्,
  2. एति-गच्छति।