पृष्ठ:कुरल-काव्य.pdf/४९

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
२४]
 


परिच्छेदः २४
कीर्तिः

दानं विश्राण्य दीनेभ्यः प्रार्जयेत् कीर्तिमुज्ज्वलाम्।
कीर्तितुल्यो यतो लाभो नरस्यान्यो न विद्यते॥१॥
प्रशंसकमुखे तेषां वर्तते नामकीर्तनम्।
यैः सदा दीयते दानं दीनेभ्यो दययान्वितैः॥२॥
सर्वे भावा[१] विनश्यन्ति भुवनत्रयवर्तिनः।
अतुला केवला कीर्तिर्नरस्याहो न नश्यति॥३॥
दिगन्तव्यापिनी येन स्थायिनी कीर्तिरर्जिता।
सम्मानयन्ति तं देवा ऋषेरपि महत्तरम्॥४॥
विनाशः कीर्तिविस्कायी मृत्युश्च कीर्तिवर्द्धनः।
मध्येमार्गं समायाति महतामेव तद्द्द्वयम्॥५॥
नरत्वं खलु चेल्लब्धं भवितव्यं यशस्विना।
नियोगेन त्वया मर्त्य मा भवेस्त्वं नरोऽथवा॥६॥
न च क्रुध्यत्यहो स्वस्मै स्वयं दोषहतो नरः।
परं वैरायते साकं निन्दकैः स जडाशयः॥७॥
प्रतिष्ठाधारका नैव नूनं सन्ति नरास्तु ते।
येषां नैव स्मृतिर्लोंके कीर्तिरूपेण विश्रुता॥८॥
अपकीर्तिमतां भारैराक्रान्तं पश्य मण्डलम्।
समृद्धमपि तत्पूर्व क्षयं याति शनैः शनैः॥९॥
निष्कलङ्कं सदा यस्य जीवनं तस्य जीवनम्।
कलड्कैर्नष्टकीर्तिश्च नूनं मृतक एव सः॥१०॥


  1. पदार्था।