पृष्ठ:कुरल-काव्य.pdf/५०

विकिस्रोत से
यह पृष्ठ प्रमाणित है।
[२५
 


परिच्छेद २५
दया

महतां हि धनं चित्तं करुणारससंभृतम्।
अन्यद् द्रव्यं यतो लोके हीनवर्गेऽपि दृश्यते॥१॥
यथाक्रमं समीक्ष्यैव दयां चित्तेन पालयेत्।
सर्वे धर्मा हि भाषन्ते दया मोक्षस्य साधनम्॥२॥
असूर्या नाम ये लोका अन्धेन तमसावृताः।
ताँस्ते प्रेत्य न गच्छन्ति येषां चित्ते दयालुता॥३॥
अंहसां न फलं तेषां भुङ्क्ते सर्वदयारतः।
येषां स्मरणमात्रेण नूनमात्मा प्रकम्पते॥४॥
दयालुः पुरुषो नैव जायते क्लेशभाजनम्।
साक्षिणी तत्र वातानां वलयैर्वेष्टिता मही॥५॥
हन्त येन दयाधर्मस्त्यक्तः पापान्धचेतसा।
विस्मृतं तेन भुक्त्वापि धर्मत्यजनदुष्फलम्॥६॥
यथा वैभवहीनाय नायं लोकः सुखाकरः।
न तथा परलोकोऽपि कारुण्यक्षीणवृत्तये॥७॥
ऐहिकार्थपरिक्षीणः कदाचिद् धनिको भवेत्।
परं भूतदयारिक्तो नामुत्र सुदिनोदयः॥८॥
सुलभं नो यथा सत्यं कषायवशवर्तिनः।
न प्रशस्तं तथा कार्य सुकरं निष्ठुरात्मना॥९॥
दुर्बलं बाधितुं क्रूर यदोत्साहेन चेष्टसे।
तत्पदे स्वं तदा मत्वा चिन्तयस्य निजस्थितिम्॥१०॥