पृष्ठ:कुरल-काव्य.pdf/६४

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[३९
 

 

परिच्छेदः ३९
राजा

सेना मंत्री सुहृत् कोषो दुर्गैः साकं जनाश्रयः।
षडेते सन्ति यत्पाश्र्वे राजसिहः स भूतले॥१॥
साहसं बुद्धिरौदार्यं कार्यशक्तेश्च पूर्णता।
आवश्यका इमे सर्वे गुणाः शासनकारिणः॥२॥
शासनाय समुत्पन्नान् न त्यजन्ति गुणास्त्रयः।
विद्या निर्णयसामर्थ्य नित्यञ्चापि परीक्षणम्॥३॥
नूनं स एव राजास्ति यो न धर्मात् प्रमाद्यति।
अधर्मध्नः सदाचारी वीरः सम्मानरक्षकः॥४॥
राज्यसाधनविस्फूर्तिवृद्धिश्चापि कथं भवेत्।
कथं कोषस्य पूर्णत्वं कथमायव्ययौ च मे॥
धनस्य परिरक्षा च कथं मे वर्ततेऽधुना।
एतत्सर्व हि विज्ञेयं राज्ञा स्वहितकांक्षिणा॥५॥ (युग्मम्)
प्रजानां स्वलु सर्वासां सुलभं यस्य दर्शनम्।
नाप्युद्वेगकरं वाक्यं तस्य राज्यं समुन्नतम्॥६॥
औचित्येन समं दानं प्रेमयुक्तञ्च शासनम्।
एतद्द्वयं हि यस्यास्ति स भूपो लोकविश्रुतः॥७॥
रक्षणे नित्यमुद्युक्तो निष्पक्षो न्यायकर्मणि।
धन्य एवंविधो भूपः स नूनं भुवि देवता॥८॥
कर्णयोरप्रिया शब्दाञ् श्रोतुं शक्रोति यो नृपः।
तस्यच्छत्रतलेऽजस्रं सकलेयं वसुन्धरा॥९॥
उदारो न्यायसम्पन्नः प्रजासेवी दयारतः।
य एवं वर्तते भूपो ज्योतिष्मान् स हि राजसु॥१०॥