पृष्ठ:कुरल-काव्य.pdf/७२

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
[४७
 

 

परिच्छेदः ४७
समीक्ष्यकारिता

व्ययः कियान् कियॉल्लाभो हानि का भविष्यति।
इतिपूर्व विचार्यैव कार्य कुर्वीत धीधनः॥१॥
मंत्रमंत्रिभिः सार्धं मंत्रयि वैव यो नृपः।
विदधाति स्वकार्याणि तस्यास्ति किमसम्भवम्॥२॥
सन्त्येवं हि बहूद्योगा ये पूर्व लाभदर्शकाः।
समूलघातका अन्ते तेषु हस्तो न धीमताम्॥३॥
नैवेच्छति निजात्मानं यो यातुं परिहास्यताम्।
नासमीक्ष्य क्वचित् किञ्चिद् विधत्तेऽसौ विचारवान्॥४॥
अयनेषु च सर्वेषु व्यूहादिस्थितिसूचिकाम्।
युद्धसज्जां विना युद्धं राज्ये वैर्यभिषेचनम्॥५॥
अकर्मणः समाचारान् नूनं नश्यति मानवः।
कर्मणश्च परित्यागात् सत्यं नश्यति मानवः॥६॥
नाविचार्य क्वचित् किंञ्चिद् विधातव्यं मनीषिणा।
पूर्व प्रारभ्य पश्चाच्च शोचन्ति हतबुद्धयः॥७॥
सन्मार्ग यः समुत्सृज्य स्वकार्याणि चिकीर्षति।
तस्य यत्ना ध्रुवं मोघाः साहाययं प्राप्य भूर्यपि॥८॥
उपकारोऽपि कर्तव्यः स्वभावं वीक्ष्य देहिनः।
अन्यथा स्यात् प्रमादेन यातनैव विधायिनः॥९॥
कुरु तान्येव कार्याणि यान्यनिन्द्दनि सर्वथा।
निन्द्दकार्याद् यतः प्राणी प्रतिष्ठाभंगमाभुयात्॥१०॥