पृष्ठ:कुरल-काव्य.pdf/७३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
४८]
 

 

परिच्छेदः ४८
शक्तेर्विमर्शः

पूर्व संचिन्त्य विध्नौघान् शक्ति स्वस्य परस्य च।
सध्रीचस्तब्दलञ्चापि दृष्ट्वा कुर्वीत वाञ्छितम्॥१॥
यथायोग्यकृताभ्यासः स्वशक्ते: पूर्णवेदकः।
अनुगामी च यो बुद्धस्तस्य यानं जयोन्मुखम्॥२॥
स्वं शक्तावधिकम्मन्या बभूवुर्बहवो नृपाः।
स्वशक्तरधिकं कार्य ते प्रारभ्य क्षयं गताः॥३॥
अहङ्कारविमूढात्मा ज्ञानशून्यो बलाबले।
शान्तिजीवी च यो नास्ति त्रय एते विनाशिनः॥४॥
बहूनामप्यसाराणां समवायो हि दुर्जयः।
केकिपत्रैर्यतः प्राज्य रथभंगो विधीयते॥५॥
शक्तिं समीक्ष्य भावावां क्रियां कुर्वीत पण्डितः।
अधियानं हि नाशाय तरोः शिखरवर्तिनः॥६॥
विभवं स्वस्य संवीक्ष्य कर्तव्यमतिसर्जनम्।
अनुरूपं बुधैरेष योगक्षेमविधिः शुभः॥७॥
संकीर्णापि न चिन्त्यास्ति लोके पूरकनालिका।
व्ययनाली न विस्तीर्णा यद्यस्ति गृहिणो गृहे॥८॥
यस्यायव्यययोनास्ति लेखो नापि विचारणा।
कार्यात्पूर्व स्वशक्तेश्च तन्नामापि न शिष्यते॥९॥
यः स्ववित्तमनालोच्य व्ययते मुक्तहस्तकः।
अविलम्बं क्षयं याति विपुलं तस्य वैभवम्॥१०॥


१. सापकाम्। २. प्रधुरैः।