पृष्ठ:कुरल-काव्य.pdf/७७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
५२]
 

 

परिच्छेदः ५२
पुरुषपरीक्षा

सदसच्चोभयं वेत्ति परमाश्रयते शुभम्।
एवं यस्य मनोवृत्तिर्नियोक्तव्यः स कर्मसु॥१॥
शासनाङ्गेषु विस्फूर्तिर्यस्यास्ति प्रतिभावलात्।
यो हर्ता च विपत्तीनां स कार्यः कार्यवाहकः॥२॥
दयावान् बुद्धिसम्पन्नः कार्येषु द्रुतनिश्चयः।
यो लोभेन विनिर्मुक्तः स कार्यों राज्यसेवकः॥३॥
ईदृशोऽपि जनाः सन्ति येषां सर्वत्र पौरुषम्।
परं तेऽपि विलोक्यन्ते काले कर्तव्यविच्युताः॥४॥
कार्येषु पूर्णदाक्षिण्यं शक्ति शान्तिविधायिनीम्।
इति वीक्ष्यैव दातव्यं कार्य न प्रीतिमात्रतः॥५॥
मानवं योग्यतां वीक्ष्य योग्यकर्मणि योजयेत्।
योग्यकाले च सम्प्राप्ते कार्यारम्भञ्च कारयेत्॥६॥
शक्ति कार्यञ्च वीक्षेत पूर्व भृत्यस्य भूमिपः।
पश्चात्कार्य तदायत्त[१] विदध्याद् गतसंशयः॥७॥
तत्पदायोपयुक्तोऽय यद्येवं निश्चितं त्वया।
तस्यानुरूपशोभापि तर्हि स्वच्यवशिष्यते॥८॥
भक्त दक्षे च यो भृत्ये रुष्टो भरति भूपतिः।
नूनं तस्य भवेदेव भाग्यश्रीः परिवर्तिता॥९॥
प्रत्यहं प्रत्यवेक्षेत भृत्यकार्याणि भूप्रभुः।
भृत्या यत्र विशुद्धा हि तद् रज्यं न विपद्यते॥१०॥


  1. तदधीसम्