पृष्ठ:कुरल-काव्य.pdf/८३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
५८]
 

 

परिच्छेदः ५८
चारुशीलम्:

चारुशीलात्परं नास्ति सुरम्यं मोददायकम्।
कार्य सुचारुरूपेण सृष्टेस्तेनैव वर्तते॥१॥
जीवनस्यापि माधुर्य शीले सत्येव विद्यते।
भारभूता विपर्यासे जायन्ते मानवा भुवि॥२॥
अहो गीतेन कि तेन यन्न केनापि गीयते।
नेत्रेणापि च किं तेन यत्र स्नेहो न दृश्यते॥३॥
कोऽर्थों नेत्रेण मात्रायां यन्नादरपरं परे[१]
केवलं मुखमुद्रायां नूनमस्यास्ति दर्शनम्॥४॥
नेत्रयोर्भूषणं शीलं यत्र तत्रैव विद्यते।
अहो ते लोचने नूनं वर्तेते शिरसि क्षते॥५॥
जायते नैव यस्याक्षि सविचारं परं प्रति।
सनेत्रोऽपि स किंनेत्रो निर्विशेषश्च भूरुहात्॥६॥
सत्यमेवाक्षिहीनास्ते येषु नास्ति परादरः।
सनेत्राः सन्ति ते ये च परदोषे दयालवः॥७॥
यः कर्तव्ये न वैलक्ष्यं कृत्वा सत्कुरुते परान्।
तस्य रिक्थे महीराज्यं वर्तते गुणशालिनः॥८॥
दुःखदेभ्यः क्षमादानं दत्वा नूनं विमोचनम्।
सहैव स्नेहदानं चेत् ख्याता चित्तसमुन्नतिः॥९॥
यदीच्छसि निजं लोके शीलनेत्रसमन्वितम्।
तद्विषं तर्हि पानीयं यत् ते साक्षाद् विमिश्रितम्॥१०॥


  1. परस्मिन्।