पृष्ठ:कुरल-काव्य.pdf/८५

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
६०]
 

 

परिच्छेदः ६०
उत्साहः

उत्साहभूषिता एवं सत्य सम्पत्तिशालिनः।
तद्विरुद्वाः पुनर्नैव स्वामिनः स्वश्रियामपि॥१॥
उत्साह एव लोकेऽस्मिन् सत्यं परमवैभवम्।
अन्यद्धि सर्वमैश्वर्यं क्षयं यात्येव कर्हिचित्॥२॥
उत्साहसाधनं येषां करे नित्यं विराजते।
ते धन्याः सर्वनाशेन न सीदन्ति कदाचन॥३॥
स धन्यो य: श्रमान्नैर दूरादेव पलायते।
सौभाग्यश्रीस्तदाबासमन्विष्यायात्यनेहसि॥४॥
क्षुपेभ्यो वारिदानेन पुष्पश्रीः मुच्यते यथा।
तथोत्साहेन भाग्यश्रीर्ज्ञायते देहधारिणः॥५॥
निजलक्ष्यं सदोदात्तं कार्य कुशलबुद्धिभिः।
वैफल्येऽपि यतो जाते कलङ्कः कोऽपि नो भवेत्॥६॥
पराजितोऽप्यनुत्साह भजते नैव साहसी।
शराघातं रणे प्राप्य दृढपादो गजो यतः॥७॥
तं पश्य क्षीयते लोके यस्योत्साहः शनैः शनैः।
अपारवैभवानन्दस्तस्य भाग्ये न वर्तते॥८॥
पीनोन्नतेन देहेन खरदन्तैश्च दन्तिनः।
को गुणो यदि वीक्ष्यैव मृगेन्द्र म्रियते मनः॥९॥
अस्ति नूनं महोत्साहो महाशक्तिर्महीतले
ये सन्ति तेन हीनास्ते पशवो देहभेदतः॥१०॥