पृष्ठ:कुरल-काव्य.pdf/८९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
६४]
 

 

परिच्छेदः ६४
मंत्री

महत्त्वपूर्णकार्याणां सम्पादनकुशाग्रधीः।
समयज्ञश्व तेषां यःस मंत्री स्थान्महीभुजाम्॥१॥
कौलीन्यं पौरुष श्रेष्ठ स्वाध्यायो दृढनिश्चयः।
प्रजोत्कर्षाय सस्नेहचेष्टा मंत्रिगुणा इमे॥२॥
रिपूणां भेदकर्तृत्वे मित्राणां सख्यवर्धने।
अरिभिश्च पुनःसन्धौ शक्तिर्यस्य स मंत्रदः॥३॥
साधूद्योगेषु सुप्रीतिः साधनानां विनिश्चयः।
सम्मतिः स्पष्टरूपा च मत्रदातुरिमे गुणाः॥४॥
स्थानावसरसंवेदी नियमज्ञो बहुश्रुतः।
सम्पग्विचार्य वक्ता यो मंत्री योग्यः स भूतले॥५॥
स्वाध्यायाद् यस्य संजाता प्रतिमा सर्वतोमुखी।
दुर्जेयं तस्य किं वस्तु विद्यते ननु विष्टपे॥६॥
भवानुभवसम्पन्नो विद्यावित्तों[१] भवन्नपि।
पूर्व विमृश्य मेधावी व्यवहारं सदाऽऽवहेत्॥७॥
निर्विचारोऽस्तु भूपालो यदि वा कार्यबाधक:।
तथापि मंत्रिया वाच्यं हितमेव नरेश्वरे॥८॥
अनुशास्ति विनाशाय यो मंत्री मंत्रणागृहे।
सप्तकोटिरिषुभ्योऽपि स शत्रुरधिको मतः॥९॥
नूनं विमर्शशून्या धीः संप्राप्यापि सुपद्धतिम्।
व्यवहारे स्खलत्येव सिद्धिश्चापि न गच्छति॥१०॥


  1. विधाया प्रसिद्ध.।