पृष्ठ:कुरल-काव्य.pdf/९३

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
६८
 

 

परिच्छेदः ६८
कार्यसञ्चालनम्

क्रियते हि परामर्शो निश्चयार्थ विचक्षणै:।
निश्चये च पुनर्जाते निस्सारं कालयापनम्॥१॥
अविलम्बसह कार्यमाशु कुर्वीत धीधनः।
चिरभावि च यत्कार्य तत् कुर्याच्छान्तिमास्थितः॥२॥
लक्ष्येणैव हि गन्तव्यं स्थितिश्चेदनुकूलिनी।
वामाथ तर्हि गन्तव्यं स्वल्पबाधामये पथि॥३॥
कार्य सामिकृतं शत्रुर्नास्ति यश्च पराजितः।
समये वृद्धिमापन्नौ शेषाग्निरिव दुःखदौ॥४॥
क्षेत्रं साधनसम्पत्तिं द्रव्यं भावश्च कालवत्।
पूर्व विचार्य पश्चाच्च कार्य कुर्वीत कोविदः॥५॥
अत्र कार्य कियाँल्लामः श्रमश्चापि कियानथ।
वाधाश्चापि कियत्यः स्युरिति पूर्व विचिन्तयेत्॥६॥
कार्यसिद्धेरसौ मार्गों विद्वद्भिः परिनिश्चितः।
यद् रहस्पत्रिदं प्राप्य तद्रहस्यं समर्जयेत्॥७॥
वने हि वशितां याति गजेनैव गजो यथा।
कार्यक्षेत्रे तथा धीमान् कार्य कार्येण साधयेत्॥८॥
मित्रोपहारदानादप्यधिकेयं शुभक्रिया।
पद् द्रुतं हि विधातच्या रिपूणां सांत्वनक्रिया॥९॥
दुर्बलाय हिता नैव संकटेषु चिरस्थितिः।
अतो बलवता साकं काले सन्धि समर्जयेत्॥१०॥