पृष्ठ:कुरल-काव्य.pdf/९७

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
७२
 

 

परिच्छेदः ७२
श्रोतॄणां निर्णयः

चित्ते सुरुचिसम्पन्नो वाक्कलायां विशारदः।
श्रोतृभावं विदित्वादावनुरूपं वदेद् वचः॥१॥
भो भोः शब्दार्थवेत्तारः शास्तारः पुण्यमानसाः।
श्रोतॄणां हृदयं वीक्ष्य तदर्हा ब्रूत भारतीम्॥२॥
श्रोतृणां प्रकृति वेत्तु' यस्य नैवास्ति पाटवम्
वक्तृकलानभिज्ञः स निष्कर्मा चान्यकर्मसु॥३॥
ज्ञानचर्चा तु कर्तव्या विदुषामेव संसदि।
मौर्ख्ये च दृष्टिमाधाय वक्तव्यं मूर्खमण्डले॥४॥
स्यज्यते येन नेतृत्वकामना मान्यसंसदि।
स गुणेष्पस्ति विख्यातो धन्यो वचनसंयमः।५।।
यस्यास्ति नैव सामर्थ्य साफल्यञ्चापि भाषणे।
न विभाति बुधाग्रे स धर्मभ्रष्टो नरो यथा॥६॥
लोकातिशायिपाण्डित्यं विदुषां पूर्णवैभवैः।
उद्योतते सभामध्ये विदुषामेव रागिणाम्॥७॥
धीमतां ननु सान्निध्ये विदुषो ज्ञानकीर्तनम्।
जीविते तरुसंघाते भाति नीरनिषेकवत्॥
ध्याख्यानेन यशोलिप्सो श्रुत्वेद स्वचधार्यताम्
विस्मृत्याग्रे न वक्तव्यं व्याख्यानं हतचेतसाम्।।९।।
विरुद्धानां पुरस्तात्तु भाषणं विद्यते तथ।
मालिन्यदूषिते देशे यथा पीयूषपातनम्॥१०॥