पृष्ठ:जातिवाद का उच्छेद - भीम राव अंबेडकर.pdf/१३९

विकिस्रोत से
यह पृष्ठ जाँच लिया गया है।
(२५)
महाभारत क्या कहती है


उचित नहीं )। शील की प्रधानता से ही द्विज (ब्राह्मण, क्षत्रिय और वैश्य ) होते हैं यदि शूद्र शीलसम्पन्न और गुणवान् हो तो ब्राह्मण होता है। और ब्राह्मण भी यदि क्रियाहीन हो जाय, तो वह शूद्र से भर नीच हो जाता है। और देखिये-

भारद्वाज उवाच

कामः क्रोधो भयं लोभः शोकश्चिती क्षुधा श्रमः ।
सर्वेषां नः प्रभवति कस्माद् वर्णो विभिद्यते ॥ १॥
स्वेद मूत्रं पुरीषाणि श्लेषमा पित्तं सशोणितम् ।
तनु क्षरति सर्वेषां कस्माद् वर्णो विभिद्यते ।। ३ ।।

भृगुरुवाचे

न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगन् ।
ब्रह्मणा पूर्वसृष्टं हि कर्मभिर्वर्णतागतम् ॥ ३ ॥
कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।
त्यस्वधर्मा रत्कांगास्ते द्विजा क्षात्रतां गताः ॥ ४ ॥
गोभ्यो वृत्ति समास्थाय पीताः कृष्युपजीवनः ।
स्वधर्मे नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः ॥ ५ ॥
हिंसाऽनृतप्रिया लुब्धाः सर्वकर्मोपजीवनः ।
कृष्णः शौचपरिभ्रष्टास्ते द्विजाः शूद्रतां गताः ॥ ६ ॥