पृष्ठ:पउमचरिउ.djvu/३४१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पडमचरित [१६. सोलहमो संधि] णलकुव्बरे धरियऍ विजऍ घुढे वहरिहें तणऍ। णिय मन्तिहिं सहियउ' 'इन्दु परिहिउ मन्तणऍ॥ [१] 'जे गूढपुरिस पट्टविय तेण ते आय पडीवा तक्खणेण ॥१ परिपुच्छिय 'लइ 'अक्खहाँ देवत्ति केहउ पहु केहिय तासु सत्ति ॥२ किं वलु केहज पाइक-लोउ किं वसणु कवणु गुणु को विणोउ ॥३ तं णिसुणेवि दणु-गुण-पेरिएहिँ सहसक्खहाँ अक्खिउ हेरिएहिं ॥ ४ 'परमेसर रणे रावणु अचिन्तु उच्छाह-मन्त-पहु-सत्ति-चन्तु ॥ ५ " चउ-विज-कुसलु छग्गुण-णिवासु छविह-वल्लु सत्त-पैयइ-पयासु ॥६ सत्तविह-चसण-विरहिय-सरीरु वहु-वुद्धि-सत्ति-खम-काल-धीरु ॥७ अरिवर-छबग्ग-विणासयालु अट्ठारहविह-तित्थाणुपालु ॥८ ॥ घत्ता॥ तहाँ केरऍ साहणे "सव्वु सामि-सम्माणियउ। णउ कुद्धउ लुद्धउ को वि भीरु अवमाणियउँ॥९ 1. 1PS माणे मलिए विजए. 2 जणवए कहिउं इंदु, s जणवइ कहियउ इंदु. 3A धयई. 4 A°लद्धि. 5 Ps कालु. GPS सयल पसाहणे सम्वु. 7A वीरु.

  • Between the first and the second Kadavaka all tho Mss. read

the following Sanskrit passage which is obviously a sort of com. mentary on the political terms occurring in the 1. Kadavaka. In all probability it was not part of the original text, but got incor- porated in the body of the text from its natural place as a marginal gloss. The slight incorrectness of the Sanskrit of the passage is ignored: का तिनः साकयः । प्रभुशक्तिः । सत्साहशक्तिः। मप्रतिवेति ॥ का चतस्रो विद्याः। भान्वीक्षिकी यी वार्ता दण्डनीतिश्चेति । साल्यो योगो लोकायतं चान्वीक्षिकी । सामर्यजुर्वेदा- मयी। कृषिः पाशुपाल्यं वाणिज्यं वार्ता च । भान्वीक्षिकी-त्रयी-वार्तानां योगक्षेमसाधनो दडलस्य नीतिर्दण्डनीतिरिति । षडणाः के ते। संधि-विग्रह-यानासन-संश्रय-वैधीभावाः। किं सद् पनि बकम् । मूलबलम् । भृत्यबलम् । श्रेणीवलम् । मित्रवधम् । अमित्रबलम् । आटविकवलं चेति ॥ का सत प्रकृतयः । स्वाम्यमास्य-जनपद-दुर्ग-कोश-बल(V. 1. दण्ड)-मिन्त्राणि (gloss on स्वामि-खाम्यमात्यो च राष्ट्रं च दुर्गे कोशो बलं सुहत्' इत्यमरः)॥ कानि सप्त व्यसनानि । पानम् । धूतम् । स्त्री । मृगया (gloss पापदिः)। पारुष्यम् । दण्डपारुष्यम् । अर्थदूषणं घेति (gloss on पानम् -'तं मधं पिशितं च वेश्या पापाई-चौयं परदारसेवा' इत्यादि)। वादी चत्वारि कामजानि, त्रीणि कोपजानि ॥ कोऽरिषड्वर्गः। काम-क्रोध-कोभ-मान-मद-हर्षाः ॥ कान्य. मादल तीर्थानि । मन्त्रि-पुरोहित-सेनापति-युवराज-दौवारिकान्तर्वशिक-प्रशास्तु-समाहर्तृ-संवि- भात प्रदेड-नायक-पौरम्यावहारिक-कान्त्रिक-मन्त्रिपरिषद्-दण्डदुर्गान्तपालाटविकाः॥ पसाहमि (? not in A) []टाङ्गानि ते ॥ छ । [१] यूयं कथयत. २ शीघ्रम्. ३ प्रकृति.