पृष्ठ:पउमचरिउ.djvu/८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

INTRODUCTION 39 विलुलितचिकुरमधरनिहितदशन- मविरलपुलकनिचितकुचयुगमयि । रतिरसरभसमणितमुखरितमिह विलसति तव सखि सुरतमचलति । Ch. 11b, I. 11-12 (2) भमरपलं सुद्धकइस्स (किंवा णिउणस्स)- मेघकआहिसेअजलपसमिअरअणिमरा णच्चिरचञ्चरीअरवमुहलिअकुमुअसरा। उग्गअचन्दबिम्बकरधवलिअसअलदिसा कस्स दिहि ण देइ भण मणहरसरअणिसा॥ sc. I 78. वारिदमुक्तवारिभरपरिशमितधनरजा उद्गतरोहिणीशकरधवलितसकलककुप् । कस्य पति ददाति न हि शरदृतुरजनिरियं चुम्बनलालसभ्रमरपदविदलितकुमुदा ॥ Ch. p. 13b, 1. 5-7. Here the order of the lines of the original stanza is changed and some of the words are paraphrased. (3) पणवो सुद्धसहावस्स- सन्दो रुन्दो कुन्दच्छाओ सरअघणतुहिणकमलवणकुमुसहरहसिअसियतणू ससङककरुज्जलो तारो पारावारप्पारो धवलिअजलथलगअणजणसअभुअणअलपरिसरप्पसाहिमदिम्मुहो।। लोआलोअच्छेअं गन्तुं दढकढिणविमडकलअलघडणपडिवडणवलइओ नरेन्द तुहं जसो। उत्तुङगो सेअप्पाआरो उअ हरइ परमतिहुअणसिरिमणहरविरइबरइमन्दिरस्सव। संडिओ।। SC. I 138. रुन्दोऽमन्दः कुन्दच्छायः शरदमलधनतुहिनविकचकुमुदवनहरहसितसितः शशाङक- करोज्ज्वल: । तारः पारावारापारः स्थलजलगगनतलसकलभुवनपयधवलनपरिचितः प्रसाधित- दिङमुखः॥ लोकालोकच्छेदं गत्या दृढकठिनविकटदिगवधितटघटनविक्लनचलयितो विशुदयशश्चयः । प्रोत्तुङगः श्वेतप्राकारों ध्वनितगुणपणव तव जयति नृपवर नवललितवसतेजगत्रित- यश्रियः॥ Ch. p. 186, 1. 10-13. (4) अण्णवो तस्सेव (सुद्धसीलस्स)- पसरिअखरमारुअन्दोलिआसत्यझिज्जन्तपत्तोहसद्दालवाआरिपूरिज्जमाणम्वरे। दिणअरकरतत्ततत्तोल्लचिक्खिल्ललोलन्तकोलालिदाढुक्खअक्खोणिमुत्थाकसाइल्लए । घणवणदवदाहडज्झन्तवप्पच्छभल्लुन्भडोरल्लिसन्तत्यणासन्तमाअङ्गजूहाउले। पिमअम इस एरिसे गिम्हालंमि मा बच्च माणेसु थोरत्यणालिङगणुद्दामसोक्खाई मे॥ SC. I 148. प्रसृतनिबिडमास्तान्दोलिनाश्वत्थसंशीर्णपणा विस्फारवातोलिकापूर्यमाणम्बरे। धनवनदवदह्यमानाखिलङ्करशार्दूलपोतोद्भट नादसंत्रस्तमातङ्गयूयाकुले ॥ दिनकरकरतप्तकोलावलीथीयमाणातल्ले लसल्लोलकल्लोलवाचालमाद्यन्महा-। र्णवपयसि प्रिय ग्रीष्मकालेऽधुना मा स्म गा मानय त्वं हि पीनस्तना- श्लेषसौख्यानि मे ॥ Ch. p. 18b, 1. 4-6. (5) अणङगसेहरो सुदसीलस्स- विसालभालघोलमाणकज्जलुज्जलालालिमालिआकुलोवसोहिए। विउद्घमुद्धदुदणिद्धपह्मसामलम्भमन्ततारदीहरच्छिरत्तकन्तए । विसट्टसन्दकुन्दगोच्छसच्छकोमलुल्लसन्तदित्तिदन्तकन्तिकेसरालए। इमंमि एरिसे मुहारविन्दए पिएइ जो पिआहरं महु व सो सउण्णो | Sc. 1 167.