पृष्ठ:पदुमावति.djvu/३७३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१३७] सुधाकर-चन्द्रिका। २६७ ( राजा के यात्रा-समय) श्रागे, अर्थात् राजा के संमुख, पाकुन के जानने-वालों ने शकुन को देखा, कि (कोई ) चाँदी के पात्र में दही और मत्स्य ले कर पाया । शाकुन-शास्त्र में नौचे लिखे ५० मङ्गल द्रव्य हैं जो यात्रा वा शुभाशुभ-कार्य में देख पड़ने से शुभ फलद हैं- 'दध्याज्यदूर्वाक्षतपूर्णकुम्भाः सिद्धान्नसिद्धार्थकचन्दनानि । श्रादर्शशङ्खामिषमीनमृत्मागोरोचनागोमयगोमधूनि ॥ गीर्वाणवीणाफलभद्रपौठपुष्याञ्जनालङ्करणायुधानि । ताम्बूलयानासनवर्द्धमानध्वजातपत्रव्यजनाम्बराणि ॥ अम्भोजभृङ्गारसमृद्धवगिजाजवाद्याङ्कुशचामराणि । रत्नानि चामीकरताम्ररूप्यं बढ़ेकपश्वोषधयः सुरा च ॥ वनस्पति तनशाकमेव माङ्गल्यपञ्चाशदियं प्रसिद्धा । शुभेषु कार्येष्वशु भेषु चैव कार्याद्यतानां शुभदः सदैव ॥' (वसन्तराज-शाकुन, पञ्चमवर्ग, ३-६ लोक ) दही १ । छत २ । दूर्वा ( दूब) ३ । चावल ४ । जल-पूर्ण कलस ५ । पका हुआ अन्न ६ । सरसो (शार्षप) ७ । चन्दन ८। दर्पण ८ । शङ्ख १० । मांस ११ । मत्स्य १२ । मृत्तिका (मट्टी) १३ । गोरोचन १४ । गोबर १५ । गौ १६ । शहद १७ । देवता की प्रतिमा १८ । वीणा १८ । फल २० । भद्रपौठ (सिंहासन ) २१ । पुष्य २२ । अञ्जन (काजर वा सुरमा) २३ । अलङ्करण (श्राभूषण ) २४ । शास्त्र २५। ताम्बूल (पान) २६ । सवारौ (यान ) २७ । श्रासन २८ । वर्द्धमान (जैनियों का एक विशिष्ट चिन्हमय पात्र) २८ । ध्वजा ३ ० । छाता ३१ । पङ्खा ३२ । वस्त्र ३३ । कमल ३४ । भृङ्गार ( सुराही) ३५ । बरती भाग ३६ । हाथी ३७ । बकरा ३८। बाजा ३६ । अङ्कुश ४ . । चामर (चवर) ४ १ । रत्न (होरा इत्यादि) ४२ । सुवर्ण (मोना) ४३ । तामा ४४। चाँदी ४५ । बँधा हुआ पशु ४६ । श्रोषधि ४७। सुरा (मदिरा) ४८। वनस्पति (वन-वृक्ष) ४६ । नया साग ५० ॥ ४५ वाँ मङ्गल-द्रव्य चाँदी है, इस लिये चाँदी के पात्र में दधि और मत्स्य के कहने से तीन मङ्गल-द्रव्य (१,१२, ४ ५ वाँ ० ) हो गये ॥ कलम को ( जल से ) भरे मौभाग्यवती युवतौ चली आई। ( सामने से ) म्वालिन 'दही लो (दही लो') पुकारने लगौ ॥ मालिन (राजा के सामने ) श्रा कर, मौर ले कर, गाँथती है, अर्थात् मालिन मौर को गाँथने लगी, अर्थात् २२ वाँ ।