पृष्ठ:पदुमावति.djvu/७२६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

पदुमावतौ । २५ । सूरी-खंड । [२८० दोहा। केहि कारन रिस कौजिअ हउँ सेवक अउ चेर । जेहि चाहिअ तेहि दौजिअ बारि गोसाई केर ॥ २८० ॥ शङ्ख। सो दनु के फिरि= पुनः भूयः। श्राग₹ = अग्रे = भागे। का= किम् = क्या। देखदू = पश्यति देखता है। ईसर = ईश्वर = महादेव । केर = का। घंट = घण्टा। रन = रण मनाम। बाजा = बाजद् (वाद्यते) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । सुना = सुनदू (टणोति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । संख = मो मः = वह। बिसुन = विष्णु = भगवान। जउँ यथा = जैसे-हो। पूरा = पूरद (पूर्यते ) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । हनुवंत = हनुमान हनुमन्त । लँगूराः लाल = पूछ पुच्छ। लौन्हहूँ = लौन्हे = लिए। फिरहि = भ्रमन्ति = फिरते हैं। सरग = खर्ग । ब्रहमंडा = ब्रह्माण्ड । पतार = पाताल । म्रितमंडा = मृत्युमण्डित मर्त्यलोक । बलि पाताल का प्रसिद्ध राजा । बासुकि = नाग को एक जाति । अउ = अपि = और। दूँदर = इन्द्र। नरंदू = नरेन्द्र = राजा। गरह = ग्रह । नखत = नक्षत्र । सूरज -सूर्य। चंदू = चन्द्र । जावत = यावन्तः जितने । दानउ =दानव = सन्तान । राकस = राक्षस, जो मनुष्य को खाते हैं । पुरौ= नगरौ। अठउ = श्रावर्त्य औटने-वाला। बजर = वज्र = बिजली। श्राद = एत्य = आ कर। जुरौ= जुर ( युज्यते) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, एक-वचन जिन्हकर = येषाम् = जिनका। गरब = गर्व = घमंड = अभिमान । करत ऊत सर्व। बदरी वैरी = शत्रु । होइ = भूत्वा = हो कर। साजा-माज ( सज्जते) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । जहवाँ = जहाँ = यत्र । महादेश्रो-महादेव । खरा = खडा उत्थित । नारौ = स्त्री। घालि = गिरा कर = अवघार्य (क्षरणदौप्योः से )। पाँ पाद = पैर। परा = पर ( पतति ) का भूत-काले, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन ॥ कहि केन = किस । कारन = कारण । रिम = रोष = क्रोध। कौजित्र- क्रियन्ते = करते हैं। हउँ = अहम् = मैं । सेवक = दास : चेर = चेटः चेटक टहलुआ। जेहि = यस्य जिसे । चाहिअ = चाहिए = इच्छयते । तेहि = तस्य = तिसे = उसे। दौजिन दौयताम् = दौजिए। बारि = बाला = बालिका = कन्या = लडकी। गोसाई = गोस्वामौ= मालिक । केर = कौ ॥ करता था। सब . कस्य