पृष्ठ:पदुमावति.djvu/७३१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

२८२] सुधाकर-चन्द्रिका । जरते । बुझान = बुझाना = बुझद (वुत्यते) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । हिद = हृदय हिय। मह = मध्ये = में । गुना गुनद (गुणति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन। अगिाँ = अाज्ञा = हुका । भई = बभूव । बोलावद्ध आइयथ = बुलावो । सोई = वही, यहाँ उसे । पंडित = पण्डित । इत+: से। दोख = दोष । होई = भवति = होता है। भदू = भई। जन श्रादमी = मनुष्य = -नोकर = चाकर। महमक= सहस्रक = हजारौं। धाए = धाव (धावति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, बहु-वचन । होरामनिहि = हीरामणिम् = हीरामणि को। बेगि = वेगेन शीघ्र । लेदू = आलाय = ले कर। आए = श्रावद (आयाति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, बहु-वचन । खोला= खोलङ (स्वलयति वा उहाटयति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । श्राग₹ = अग्रे = आगे। पानि = श्रानीय = ला कर । मजूमा मञ्जूषा = संदूक = पिँजडा । मिला = मिलन (मिलति) का भृत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । निकमि = निकल कर = निष्कर्य । बहु = बहुत । कर = का । रूसा = रूष्ट = कुपित । असतुति = स्तुति। करत = कुर्वन् = करते। भाँती = भनौ = तरह प्रकार । साँतौ = शान्ति । जानहुँ = जाने जानौँ । जरत = ज्वलन् अगिनि = अग्नि = श्राग। जल = पानी । परा= पर (पतति ) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, एक-वचन । होइ = भूत्वा = हो कर । पुलवारि = पुष्पवाटिका = पुलवारी। रहसि = क्रीडा से खुशी से । भरा = भरदु (भरति) का भूत-काल, पुंलिङ्ग, प्रथम- पुरुष, एक वचन । राजदूं राज्ञा = राजा ने । मिलि = मिलित्वा = मिल कर । पूछौ पूछद् (पृच्छति ) का भूत-काल, स्त्रीलिङ्ग, प्रथम-पुरुष, एक-वचन । हसि = हसित्वा = हँस कर। बाता = बात = वार्ता । कस = कथम् = कैसा । तन = तनु = शरीर। पौत- पौली। भाउ = - बभूव = हुआ भया। मुख = मुंह । राता = रक्त = लाल ॥ चतुर = चतुर्माम् = चारो। बेद = वेद। तुम्ह = श्राप। पढे = पढदू (पठति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, बहु-वचन । सासतर = शास्त्र । कहाँ चढदू (उच्चलति) का भूत-काल, पुंलिङ्ग, प्रथम-पुरुष, बहु-वचन । जोगिन्ह = योगिनः = योगी लोग। का= किमु क्यों । कीन्ह = अकृत किया। गढ = गाढ = दुर्ग= किला । भेद =सेंध विदौर्म ॥ राजा (गन्धर्व-सेन) ने जो हीरामणि के नाम को सुना, (तो नाम सुनते ही) क्रोध ठंढा हो गया, हृदय में सोचने लगा। (सोचने के बाद राजा को) आज्ञा हुई कुत्र । चढे