पृष्ठ:बिहारी बिहार.pdf/३७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. | भूमिका । । इंनने अपने विषय में अपने नाम छोड़ और कुछ भी न लिखा, जैसे- अनुचितरचनातः खलु क्षन्तव्यो मेऽपराधस्तैः ॥”. ग्रन्यारम्भ में इनने चेतसिंह की बंशावली ‘यों कही है। “जयति गणानामधिपः प्रत्यूहव्यूहदारणंस्मरणः ।.... करिवदन एकदन्तो गौरीतनयः सदा जगति ॥ १ ॥ भज भगवन्तमनन्तं कमलाकान्तं नितान्तमेष गतिः ।। विषयरसेष्वपि सन्तं मित्र भवन्तं परं पाता ॥ २ ॥ भज लक्ष्मीनारायण मजशरणं मित्र तत्पदाम्बुरुहम् । :: गजगतिदं शुभमतिदं त्यज़ विषयासक्तिमतिविपदम् ॥ ३ ॥ नत्वा श्रीगुरुचरणं शरणं भवभीतितप्तहृदयानाम् । . . करणं सुखस्य काव्यं करोति मेधानुसारेण ॥ ४ ॥ गौतमकुलकमलाकरविकाशकारी बभूव रवितुल्यः । नाशितसकलतमिस्रस्तोषितविप्रः कुहूमिश्रः ॥ ५ ॥ तस्य हि वंश चतंशः कंसरिपुध्यानसाधितानन्दः । । मिश्रः परमानन्दस्तपसां कन्दो बभूव सुधीः ॥ ६ ॥ तनयस्तस्य सविनयः सुनयः प्रबभूव जीवधनः ।.. जीवधनप्रतिपात जगतो ज्ञाता महादाता ॥ ७॥ आसीत्तस्य सुपुत्रः पुत्रो मनुरजनों महासुजनः ।। तपसा धुतानजवृजिनो न जनो यस्यागमत् साम्यम् ॥८॥, . श्रीमान्मनसारामस्तस्य च तनयो बभूव जितकामः । लोकानामभिरामः सेवितरामो रमारामः ॥ ६ ॥ तस्य परिघभुजदण्डः पुत्रो नृपतिर्वभूव शुभदण्डः ।। खण्डितरिपुकुलमुण्डः श्रीवलिवण्डः प्रचण्डरुचिः ॥ १० ॥ उद्दयन्निजदोर्दण्डप्रचण्डखण्डोज्झितारिमुण्डभरः । शत्रुभ्योऽखिलधरणीमजयद्भलिवण्डसिंहनृपः ॥ ११ ॥ .. . ......

. क