पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१०३

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ४ ८७ .. . भुङ्ग्युरेवमेकैकः पुरुपो देवान्भुनक्त्येकस्मिन्नेव पशा- वादीयमानेऽपियं भवति किमु बहुपु तस्मादेपा तन्न प्रियं यदेतन्मनुष्या विद्युः ।। पदच्छेदः। ब्रह्म, वै, इदम्, अने, आसीत्, तत्, आत्मानम्, एव, अंवत् , अहम्, ब्रह्म, अस्मि, इति, तस्मात्, तत्, सर्वम्, अभवत्, तत्, यः, यः, देवानाम्, प्रत्यबुध्यत, सः, एव, तत्, अभवत्, तथा, ऋपीणाम् , तथा, मनुष्याणाम् , तत्, ह, एतत्. पश्यन्. ऋषिः, वामदेवः, प्रतिपेदे, अहम्, मनुः, अभवम्, सूर्यः, च, इति, तत्, इदम् , अपि, एतर्हि, यः, विम्, वेद, अहम् , ब्रह्म, अस्मि, इति, सः, इदम्, सर्वम्, वति, तस्य, ह, न, देवाः, च, न, अभूत्यै, ईशत, आत्मा, , एपाम् , सः. भवति, अथ, यः, अन्याम्, देवताम्, उपास्ते, यः, असो, अन्यः, अहम्, अस्मि, इति, न, सः, वेद, ये, पशुः, एवम्, सः, देवानाम् . यथा, ह, वै, वहवः, पशवः, मयम्, भुञ्ज्युः, एवम्, एकैकः, पुरुपः, देवान्, भुनक्ति, एक्मन् , एव, पशौ, आदीयमाने, अप्रियम् , भवति, किमु, बई तस्मात्. एपाम्, तत्, न, प्रियम् , यत्, एतत्, मनु, विद्युः ॥ अन्वय-पदार्थ। इ-यह एक । ब्रह्मब्रह्म । वै-ही। अग्रेसृष्टि के आदि में । श्रीत्-था । तत् एव-सोई । आत्मानम्-अपने को। अहम् । ब्रह्म ब्रह्म । अस्मि-हूँ । इति=ऐसा । अवेत् जानताप्रा । तस्मात् इसलिये । तत्-वह ब्रह्म । सर्वम् सब रूपानी व्यापक । अभवत् होता भया । तत्-तिसी , - , " .