पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१११

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण ४ . . मन्त्रः १४ स नैव व्यभवत्तच्छ योरूपमत्यसृजत धर्म तदेतत्तत्र- स्थक्षत्रं यद्धर्मस्तस्माद्धर्मात्परं नास्त्यथो अवलीयान्वलीयां- समाशंसते धर्मेण यथा राजवं यो वै स धर्मः सत्यं वै तत्तस्मात्सत्यं वदन्तमाहुर्धर्म बदतीति धर्म वा वदन्तं सत्यं वदतीत्येतद्धय वैतदुभयं भवति ।। पदच्छेदः। सः, न, एव, व्यभवत्, तत् , श्रेयोरूपम्, अत्यसृजत, धर्मम् , तत्, एतत् , क्षत्रस्य, क्षत्रम् , यत् , धर्मः, तस्मात्, धर्मात्, परम्, न, अस्ति, अथो, अबलीयान् , बलीयांसम् , श्राशंसते, धर्मेण, यथा, राज्ञा, एवम् , यः, 4, सः, धर्मः, सत्यम् , वै, तत् , तस्मात् , सत्यम् , वदन्तम् , आहुः, धर्मम् , वदति, इति, धर्मम् , वा, वदन्तम्, सत्यम् , वदति, इति, एतत् , हि, एव, एतत् , उभयम् , अन्वय-पदार्थ । + यदा-जव । साबह ब्रह्मत्वाभिमानी पुरुप । + वृद्धिम् कर्तुम्वृद्धि करने में । नैव-नहीं । व्यभवत्-समर्थ हुधा । तत् तव । थेयोरूपम् कल्याणरूप । धर्मम् धर्म को । असृजत-उत्पन्न करता भया। तस्मात् इसलिये । यत्-जो। एतत् यह । धर्म:-धर्म है। तत्-वही। क्षत्रस्य-क्षत्र का । क्षत्रम्-क्षत्र है यानी वह शासन करनेवाले क्षत्रियों का भी शासक है। तस्मात्-तिसी कारण । धर्मात्-धर्म से । परम श्रेष्ठ । नास्ति-कोई नहीं है । अथो-और ! अवलीयान् निर्वल । . भवति ॥