पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/११७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय १ ब्राह्मण:४ १०१ , . - - मनुष्याणाम् , अय, यत्, पशुभ्यः, तृणोदकम् , विन्दति, तेन, पशूनाम्, यत्, अस्य, गृहे पु, श्वापदाः, वयांसि, श्रापिपीलिकाम्यः, उपजीवन्ति, तेन, तेषाम्, लोकः, यथा, ह, वै, स्वाय, लोकाय, अरिष्टिम् , इच्छेत्, एवम् , ह, एवंविदे, सर्वाणि, भूतानि, अरिष्टिम् , इच्छन्ति, तत्, थे, एतत् , विदितम् , मीमांसितम् ॥ अन्वय-पदार्थ। अयो-तस्पश्चात् । निश्चय करके । अयम् यह गृहस्थाश्रमी। अात्मा=पुरुष । सर्वेषाम् सब । भूतानाम्-प्राणियों का । लोकः श्राश्रय है । सः वह पुरुष । यत्-जो । जुहोति होम करता है । यत्-जो । यजते-प्रतिदिन यज्ञ करता है । तेन-उसी कर्म करके । + सम्बह । देवानाम्-देवों का । लोक:-माश्रय । +भवति होता है। श्रथ-ौर । यत्-जी अनुब ते-पठन- पाठन करता है । तेन-उस करके । + साम्बह । ऋपीणाम् ऋपियों का । + लोका आश्रय । + भवति होता है । अथ- और । यत्-जो। पितृभ्यः पितरों के लिये । निपृणाति-पिंडा और पानी देता है ।+च-योर । (मो । प्रजाम् संतान की । इच्छते इच्छा करता है । तेन-उस पिंढदान और संतान करके । पितृणाम् पितरों का । + सा=बह । + लोका प्राश्रय । + भवति होता है । अथ-ौर । यत्-जो । मनुप्यान् मनुष्यों को । वासयते-अपने घर में जगह अलादि देकर वास कराता है। + च-और । यत्-जो । एभ्यः-उनके लिये । अश- नम् भोजन । ददाति देता है । तेन-उस जल वस्त्र अन्न करके । मनुष्याणाम् मनुष्यों का । + सम्बह । + लोकः- धाश्रय । + भवति होता है। अथ-और। यत्-नो। पशुभ्यः- पशुओं के लिये । तृणोदकम्घास फूस और जल । विन्दति-