पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१४८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१३२ वृहदारण्यकोपनिषद् स० रहता है । हे सौम्य ! इस लिये इस श्रमावस की रात्रि को जीवमात्र का मारना निपेत्र है, यहाँ तक कि श्रदर्शनीय स्वभावहिंस्य गिरगिटान को भी चन्द्रदेवता की प्रतिष्टानिमित्त भी हत न करे ॥ १४ ॥ मन्त्रः १५ यो वै स संवत्सरः प्रजापतिः पोडशकलोऽयमेव स योऽयमेवं वित्पुरुपस्तस्य वित्तमेव पञ्चदश कला आत्म- वास्य पोडशी कला स वित्तेनैवाऽऽच पूर्यतेऽप च तीयते तदेतनभ्यं यदयमात्मा मधिर्वित्तं तस्माद्यद्यपि सर्वज्यानि जीयते आत्मना चेज्जीवति मधिनाऽगादित्येवाऽऽहुः॥ पदच्छेदः। यः, वै, सः, संवत्सरः, प्रजापतिः, पोडशकलः, अयम् , एव, सः, यः, अयम् , एवंवित्, पुरुषः, तस्य, वित्तम् , एव, पञ्चदश, कला, आत्मा, एव, अस्य, पाडशी, कला, सः, वित्तेन, एव, श्रा, च, पूर्यते, अप, च, क्षीयते, तत्, एतत् , नभ्यम् , यत् , अयम् , आत्मा, प्रधिः, वित्तम् , तस्मात्, यदि, अपि, सर्वज्यानिम् , जीयते, आत्मना, चेत्, जीवति, प्रधिना, अगात्, इति, एव, आहुः ।। अन्वय-पदार्थ । याजो । सानह ।वैनिश्चय करके । पोडशकला-सोलह कलावाला सिंवत्सरः-संवत्सरात्मक । प्रजापतिःप्रजापति है। सः एवम्बह ही । अयम्-यह सोलह कलायुक्त । पुरुपः-पुरुष है। याजो। एवंवित्-इस प्रकार जानता है । तस्य-उसका । 1