पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१८०

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वृहदारण्यकोपनिपद स० करके उपासना करता है, ऐसा सुनकर अजातशत्रु राजा बोलता भया कि हे यालाकी ब्रामण ! इस नल विये ऐसा मत कहो जिसको तुम बिजली विष पुरुषरूप बस समझते हो वह वास्तव में हृदय में तेजस्वी देवता है, मैं उसकी उपासना ऐसा समझ कर करता हूँ, और जो कोई इसकी उपासना ऐसा समझ कर करता है वह भी तेजस्वी होता है, और उसकी संतान भी तेजस्विनी होती है॥४॥ - . - - स होवाच गाग्यों य एवायमाकाशे पुरुप एतमेवाई ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्टाः पूर्णमप्रवर्तीति वा अहमेतमुपास इति स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिनास्यास्माल्लोकात्मजोहर्त्तने ।। पदच्छेदः। सः, ह, उवाच, गार्ग्यः, यः, एव, अयम् , अाकाशे, पुरुषः, एतम्, एव, अहम् , ब्रह्म, उपासे इति, सः, ६, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संवदिष्टाः, पूर्णम् । अप्रवर्ति, इति, वै, अहम् , एतम् , उपासे, इति, सः, यः, एतम् , एवम् , उपास्ते, · पूर्यते, प्रजया, पशुभिः, न, अस्य, अस्मात् , लोकात्, प्रजा, उद्वर्त्तते ।। अन्वय-पदार्थ। + पुन:फिर । साम्बह । ह-प्रसिद्ध गायःमार्गगोत्रोत्पल चालाकी। उवाच-बोला कि । यःजो। अयम्=यह । श्राकाशे- आकाश विपे । पुरुपः-पुरुप है । एतम् एवम्-उसही को । . . ॥