पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१८८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१७२ वृहदारण्यकोपनिपद् स० उपास्ते, रोचिष्णुः, ह, भवति, रोचिष्णुः, इ, अस्य, प्रजा, भवति, अथो, यैः, संनिगच्छति, सर्वान्, तान्, अतिरोचते ॥ अन्धय-पदार्थ। सः वह । ह-मसिन्छ । गायःगर्गवंशी । + वालाकिम्वाला- की । उवाच-बोला कि। यः-जो। अयम्-यह। एच-निस्संदेह आदश-दर्पण में । पुरुपः-पुरुप है यानी प्रतिबिम्ब पड़ता है। अहम् मैं । एतम्-इसको। एच ही।ब्रह्म-ब्रह्म । + ज्ञात्वा- जानकर । उपासे-उपासना करता हु।+ इति-ऐसा + श्रुत्वा- सुनकर । साह । ह-प्रसिद्ध । अजातशत्रु:न्यजातशत्रु राजा। उवाच-बोला कि । एतस्मिन्-इस ब्रह्म वि । मा मा संव- दिष्ठा ऐसा मत कहो, ऐसा मत कहो । +न एतत् + ब्रह्मम्यह ब्रह्म नहीं है । + अयम्=यह । रोचिष्णुः प्रकाशमान छायाग्राही वस्तु है । इति-ऐसा + वुद्ध्वा जानकर । अहम् मैं । वै अवश्य । उपासे-उपासना करता हूँ।+ च-और । यःजी कोई । + अन्याऔर । एतम्-इसको । एवम्-ऐसा ही। इतिएवम्समझकर । उपास्ते-उपासना करता है। सावह एवम्भी। रोचिष्णुः प्रकाशवाला । भवति होता है। + च- और । अस्य-इसकी । प्रजा-संतान । हनिस्संदेह । रोचिष्णु:- प्रकाशवाली भवति होती है। अथो-और । यैः जिनके साथ। संनिगच्छति सम्बन्ध करता है। तान्-उन । सर्वान्सबको । श्रतिरोचते-प्रकाशमान करता है। भावार्थ । हे. सौम्य ! वह प्रसिद्ध गर्गवंशी बालाकी राजा से कहता