पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१९५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण १ > . , ब्रह्मोपास इति स होवाचाजातशत्रुर्मा मैतस्मिन्संवदिष्ठा आत्मन्वीति वा अहमेतमुपास इति स य एतमेवमुपास्त आत्मन्बी ह भवत्यात्मन्विनी हास्य प्रजा भवति स ह तूष्णीमास गार्ग्यः॥ पदच्छेदः । सः, ह, उवाच, गार्यः, या, एव, अयम्, आत्मनि, पुरुषः, एतम्, एव, अहम् , ब्रह्म, उपासे, इति, सः, ह, उवाच, अजातशत्रुः, मा, मा, एतस्मिन् , संबदिष्ठाः, आत्मन्धी, इति, वै, अहम्, एतम्, उपासे, इति, सः, यः, एतम्, एवम्, उपास्ते, आत्मन्वी, ह, मवति, आत्मन्बिनी, ह, अस्य, प्रजा, भवति, सः, ह, तृष्णीम् , श्रास, गार्ग्यः ।। अन्धय-पदार्थ। सा-वह ह प्रसिद्ध गार्यःगर्गगोत्रोत्पन्न बालाकी । उवाच- बोला कि । या जो । अयम् यह । एव-निश्चय करके । आत्मनि हृदय में । पुरुषः-पुरुष है । अहम्-मैं। एतम् इसको । ब्रह्म-ब्रह्म । + मत्वा इति-समझ करके । उपासे- उपासना करता हूँ। इति-ऐसा।+ श्रुत्वा-सुनकर। साम्वह । ह-प्रसिद्ध । अजातशत्रु:-अजातशत्रु राजा । उवाच-बोला कि । एतस्मिन्- इस ब्रह्म विपे । मा मा संवदिष्ठा ऐसा मत कहो, ऐसा मत कहो।+एतत् यह ब्रह्म ब्रह्मा+न-नहीं है। +अयम्-यह । आत्मन्वी जीवात्मा पराधीन है। इति इस प्रकार'। वैनिश्चय करके । अहम्-मैं । एतम्-इसको।+ एव निस्संदेह । उपासे-उपासना करता हूँ। + च-और । यः- जो कोई...+ अन्यः अन्य पुरुष + एव-भी। एतम्-इसकी।