पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/१९८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

१०२ बृहदारण्यकोपनिपद् स० मन्त्र: १५ स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद् ब्रह्म में वक्ष्यतीति व्येव त्वा ज्ञपयिष्या- मीति तं पाणावादायोत्तस्थौ तौ ह पुरुपछ सुप्तमाजग्म- तुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहन्पाएडरवासः सोम राजनिति स नोत्तस्थौ तं पाणिनाऽऽपेपं चोधयाञ्च- कार स होत्तस्थौ ॥ पदच्छेदः। सः, ह, उवाच, अजातशत्रुः, प्रनिलोमम् , च, एतत् , यत्, ब्राह्मणः, क्षत्रियम् , उपेयात् , ब्रह्म, मे, वक्ष्यति, इति, त्रि, एव, वा, ज्ञपयिष्यामि, इति, तम्, पाणी, श्रादाय, उत्तस्थौ, तो, ह, पुरुपम् , सुप्तम् , आजग्मतुः, तम्, एतैः, नामभिः, आमन्त्रयाञ्चके, बृहन् , पाण्डरवासः, सोम, राजन्, इति, सः, न, उत्तस्थौ, तम् , पाणिना, आपेषम् , बोधयाञ्चकार, सः, ह, उत्तस्थौ ।। अन, य-पदार्थ । हब । साम्यह। अजातशत्रुःयजातशत्रु राजा। उवाच बोला कि । यत्-जो। ब्राह्मणः ब्राह्मण । क्षत्रियम्-क्षत्रिय के पास । उपेयात्-निकट जाय । इति इस श्राशा से कि । मे मेरे लिये + सा=बह । ह-अवश्य । ब्रह्मा को । वक्ष्यति-उपदेश करेगा तो । एतत्-पह। प्रतिलोमम्-शास्त्र- विरुद्ध । + अस्ति है । परन्तु-परन्तु । अहम्-मैं। एक- अवश्य । त्वानुमको । पयिष्यामि-बल के चिपे कहूँगा। N , , -