पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२०५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

श्रध्याय २ ब्राह्मण ? पुरुष यानी जीवात्मा भी इस शरीर में जो उसका देश है, अपनी कामनानुसार अपनी इन्द्रियों के साथ भ्रमण करता है ॥ १८ ॥ मन्त्रः १६ अथ गदा सुपुतो भवति यदा न कस्यचन बेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीतनमभि- प्रतितिष्ठन्ते ताभिः प्रत्यवस्मृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाव्राह्मणो वाऽतिघ्नीमानन्द- स्य गत्वा शयीतवमेवप एतच्छेते ।। पदच्छेदः । अथ, यदा, सुपुप्तः, भवति, यदा, न, कस्यचन, हिताः, नाम, नाड्यः, द्वासप्ततिः, सहस्राणि, हृदयात् , पुरीततम् , अभिप्रतितिष्टन्ते. ताभिः. प्रत्यवसृप्य, पुरातति, शेते, सः, यथा, कुमारः, बा, महाराजः, वा, महाब्राह्मणः, वा, अतिघ्नीम् , अानन्दस्य, गत्वा, शयीत, एवम् , एव, एपः, बंद एतत्, शेते ॥ अन्वय-पदार्थ। अथ-तदनन्तर । यदा-मब । पुरुषः पुरुप । सुषुप्तः= सुपुतिगत । भवति होता है। + च-ौर । यदा-जब । कस्यचन-किसी पदार्थ को । न-नहीं । वेद-मानता है। तदा उस अवस्था में । हिताः नाम-हिता नामक ।+ येजो। द्वासप्ततिःबहत्तर । सहस्त्राणि-हज़ार । नाड्या-नादियां । हृदयात्-हृदय से । + निस्तीर्य=निकल कर । पुरीततम्- शरीर भर में । अभिप्रतितिष्ठन्ते च्याप्त है । +सः-वह ।