पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२४५

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ४ २२१ " कर्मणा हरतावेकायनमेवळ सर्वेपामानन्दानामुपस्थ एकायनमेवछ सर्वेषां विसर्गाणां पायुरेकायनमेवई सर्वेषामध्वनां पादावेकायनमेवई, सर्वेपां वेदानां वागे- कायनम् ॥ पदच्छेदः। सः, यथा, सर्वासाम्, अप समुद्रः, एकायनम्, एवम्, सर्वेषाम्, स्पर्शानाम्, त्वक्,एकायनम्, एवम् ,सर्वेपाम्, गन्धानाम्, नासिके, एकायनम्, एवम् , सर्वेषाम् , रसानाम्, जिह्वा, एका- यनम्, एवम् , सर्वेषाम्, रूपाणाम्, चक्षुः, एकायनम् , एवम्, सर्वेपाम्, शब्दानाम्, श्रोत्रम्, एकायनम्, एवम्, सर्वेषाम्, संकल्पानाम्, मनः, एकायनम् , एवम्, सर्वासाम्, विद्योनाम्, हृदयम् , एकायनम्, एवम्, सर्वेषाम्, कर्मणाम्, हस्तौ, एकायनम् ,एवम् , सर्वेषाम् , अानन्दानाम् , उपस्थः, एकायनम्, एवम्, सर्वेषाम्, विसर्गाणाम्, पायुः, एकायनम् , एवम् , सर्वे- पाम्, अधनाम्, पादौ, एकायनम्, एवम्, सर्वेषाम् , वेदा- नाम्, वाक्, एकायनम् ॥ अन्वय-पदार्थ । + अत्र इस विपे । सः यह प्रसिद्ध । + दृष्टान्त: दृष्टान्त है कि । यथा जैसे । सर्वासाम्सब । अपाम् जलों का। समुद्र-समुद्र । एकायनम्-एकायन है .। एवम्-इसी प्रकार । सर्वेपाम्-सब । स्पर्शानाम्-स्पर्शी का । त्वक् त्वचा । एकायनम् -एकायन है । एवम्-इसी प्रकार । सर्वेषाम् सत्र । गन्धानाम् गन्धों का । नासिके दोनों नासिका । एकायनम् = एकायन हैं । एवम्-इसी प्रकार । सर्वेपाम्-सव । रसानाम्=