पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२५७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २४१ यानो । अयम् ग्रह । आत्मा-वाणीमय प्रात्मा है। इदम्- यहा । अमृतम्-अमर है । इदम्-यही । ब्रह्म-ब्रह्म है । इदम् यही । सर्वम् सर्वशक्तिमान है। भावार्थ। हे सौम्य ! याज्ञवल्क्य महाराज फिर मैत्रेयी देवी से कहते हैं कि यह प्रत्यक्ष अग्नि सब महाभूतों का सार है, और इस अग्नि का सार सब महाभूत हैं, यानी जैसे इस अग्नि में अपने भाग के तिवाय आकाश, वायु, जल पृथ्वी का भाग भी है वैसेही इस अग्नि का अंश उन चारों में भी प्रवेश है, और जो इस अग्नि विषे प्रकाशस्वरूप अमरधर्मी पुरुष है और जो वाङ्मय तेजोमय अमृतमय पुरुष है, वे दोनों एकही हैं । हे देवि ! यही वाणी में रहनेवाला पुरुष अजन्मा है, अमर है, ब्रह्म है और सर्वशक्तिमान् है ॥३॥ . अयं वायुः सर्वेपां भूतानां मध्वस्य वायोः सर्वाणि भूतानि मधु यश्चायमस्मिन्वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म प्राणस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदछ सर्वम् ।। पदच्छेदः। अयम् , वायुः, सर्वेषाम् , भूतानाम्, मधु, अस्य, वायोः, सर्वाणि, भूतानि, मधु, यः, च, अयम् , अस्मिन् , वायौ, तेजोमयः, अमृतमयः, पुरुषः, यः, च, अयम् , अध्यात्मम् , प्राणः, तेजोमयः, अमृतमयः, पुरुषः, अयम् एव, सः, यः, अयम्, आत्मा, इदम् , अमृतम्, इदम् , ब्रह्म, दम्, सर्वम् । -