पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२७९

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ दध्यऋषि ने तुम्हारे कल्याणार्थ और अपने वाक्य पालनार्थ ब्रह्मविद्या का उपदेश तुम दोनों को किया, और हे शत्रुहन्ता. अश्विनीकुमारो! जो चिकित्साशास्त्रसम्बन्धी ज्ञान है, और जो आत्म-सम्बन्धी ज्ञान है, उन दोनों का भी उपदेश तुम्हारे लिये किया। इस मन्त्र से यह प्रकट होता है कि दध्यऋषि से चिकित्साशास्त्र और आत्मज्ञान, अश्विनी- कुमारों को मिले हैं ॥ १७ ॥ मन्त्रः १८ इदं वै तन्मधु दध्यवाथर्वणोऽश्विभ्यामुवाच तदेत- दृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः पुरः स पक्षी भूत्वा पुरः पुरुपः आविशदिति स वा अयं पुरुपः सर्वासु पूर्षु पुरिशयो नैनेन किंचनानावृतं नैनेन किंचनासंदृतम् ॥ पदच्छेदः। इदम्, वै, तत्, मधु, दध्यङ्, आथर्वणः, अश्विभ्याम् , उवाच, तत्, एतत् , ऋषिः, पश्यन् , अवोचत् , पुरः, चक्रे, द्विपदः, पुरः, चक्रे, चतुष्पदः, पुरः, सः, पक्षी, भूत्वा, पुरः, पुरुषः, अविशत्. इति, सः, वै, अयम् , पुरुषः, सर्वासु, पूर्ष, पुरिशयः, न, एनेन, किंचन, अनावृतम् , न, एनेन, किंचन, असंवृतम् ॥ अन्वय-पदार्थ । +मैत्रेयि हे प्रिय मैत्रेयि ! । वै-निश्चय करके । तत्- उसी। इदम् इस । मधु-मधु ब्रह्मविद्या को। पाथर्वणः- अथर्ववेदी । दध्यङ्मध्यऋपि। अश्विभ्याम् अश्विनीकुमारों