पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२८१

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय २ ब्राह्मण ५ २६५ सब आच्छादित है, यानी इसी पुरुष करके सब चराचर ब्रह्माण्ड व्याप्त है और इसी पुरुष करके कुछ भी अननु- प्रवेशित नहीं है यानी सब कुछ प्रवेशित है, अथवा सब में यह व्याप्त है, हे मैत्रेयि, देवि ! जो कुछ दृष्टिगोचर है वह सब ब्रह्मरूप ही है ॥ १८ ॥ मन्त्र: १३ इदं वै तन्मधु दध्यड्डगथर्वणोऽश्विभ्यामुवाच तदेत- दृषिः पश्यन्नवोचत् रूप रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति अयं वै हरयोऽयं चै दश च सहस्राणि बहूनि चान्तानि च तदेतद्ब्रह्मापूर्वमनपर- मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम् ॥ इति पञ्चमं ब्राह्मणम् ॥ ५ ॥ पदच्छेदः। इदम् , वै, तत् , मधु, दध्यङ्, आथर्वणः, अश्विभ्याम् , उवाच, तत्, एतत् , ऋषिः, पश्यन् , अवोचत्, रूपम् ; रूपम् , प्रतिरूपः, बभूव, तत्, अस्य, रूपम् , प्रतिचक्षणाय, मायाभिः, पुरुरूपः, ईयते, युक्ताः, हि, अस्य, हरयः, शता, दश, इति, अयम् , वै, हरयः, अयम् , वै, दश, च, सहस्राणि, बहूनि, च, अनन्तानि, च, तत्, एतत् , ब्रह्म, अपूर्वम् , अनपरम्, अनन्तरम् , अबाह्यम् , अयम् , आत्मा, ब्रह्म, सर्वानुभूः, इति, अनुशासनम् ॥ अन्वय-पदार्थ । + मैत्रेयिन्हे प्रिय मैत्रेयि, देवि ! वै-निश्चय करके । तत्- इन्द्र,