पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२८४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स० अथ षष्ठं ब्राह्मणम्। मन्त्रः १ अथ वशः पौतिमाष्यो गौपवनाद्गौपवनः पौति- माष्यात्पौतिमाष्यो गौपवनाद्गौपवनः कौशिकाको- शिकः कौण्डिन्यात्कौण्डिन्यः शाएिडल्याच्छाएिडल्यः कौशिकाच . गौतमाच गौतमः ॥१॥ अग्निवेश्या- दाग्निवेश्यः शाण्डिल्याचानभिम्लाताचानभिम्लात आनभिम्लातादानभिम्लात आनभिम्लातादान- भिम्लातो गौतमार्गौतमः सैनवपाचीनयोग्याभ्या सैतवप्राचीनयोग्यौ पाराशर्यात्पाराशर्यो भारद्वाजाद्भार- द्वाजो भारद्वाजाच्च गौतमाच गौतमो भारद्वाजाद्भारद्वाजः पाराशर्यात्पाराशयों वैजवापायना जवापायनः कौशि- कायनेः कौशिकायनिः ।। २॥ घृतकौशिकाघृतकौशिकः पाराशायणात्पाराशर्यायणः पाराशर्यात्पाराशयों जातूकज्जिातूकदर्य प्रासुरायणाच यास्काचाऽऽसुरा- यणौवणेस्त्रैवणिरौपजन्धने रौपजन्धनिरासुरेरासुरि- र्भारद्वाजाभारद्वाज आत्रेयादात्रेयो माएटेर्माएिटौत- माद्गौतमो गौतमाद्गौतमो वात्स्याहारस्यः शाण्डिल्या- च्छाण्डिल्यः कैशोर्यात्काप्याकैशोर्यः काप्यः कुमार- हारीतात्कुमारहारीतो गालवाद्गालको विदर्भीकौण्डि-