पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/२९४

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

. ,

२७६ बृहदारण्यकोपनिपद् स० योराप्तिमतिमुच्यत्त' इत्यध्वर्युणात्विजा चक्षुपादित्येन चन्नुर्वे यज्ञस्थाध्वर्युस्तद्यदिदं चक्षुः सोसावादित्यः सो- ध्वयु स मुक्तिः सातिमुक्तिः ॥ पदच्छेदः। याज्ञवल्क्य, इति, ह, उवाच, यत् , इदम् , सर्वम् , अहो- रात्राभ्याम् , आप्तम् , सर्वम्, अहोरात्राभ्याम् , अभिपन्नम् , केन, यजमानः, अहोरात्रयोः, श्राप्तिम् , अतिमुच्यते, इति, अध्वर्युणा, ऋत्विजा, चक्षुषा, आदित्येन, चतुः, वै, यज्ञस्य, अध्वर्युः, तत्, यत् , इदम्, चक्षुः, सः, असो, आदित्यः, सः, अध्वर्युः, सः, मुक्तिः, सा, अतिमुक्तिः ।। अन्वय-पदार्थ । + अश्वल:-प्रश्वल ने । इति-ऐसा उवाचकहा किायाश- वल्क्य हे याज्ञवल्क्य ! । यत्-जो । इदम् यह । सर्वम्-सव सामग्री । + दृश्यते यज्ञ विपे दिखाई देती हैं। तत्-मह सत्र । अहोरात्राभ्याम्-दिन रात्रि करके । प्राप्तम्-गृहीत हैं । च- और । सर्वम् सब सामग्री । अहोरात्राभ्यामु दिन-रान्नि करके । अभिपन्नम् वशीकृत हुई हैं। + एतहशायाम् ऐसी हालत में। केन-किस साधन करके । यजमान: यजमान । अहोरानयोः अहोरात्र के । प्राप्तिम्-पाश को । अतिमुच्यते-उल्लंघन करके मुक्त हो जाता है । + याज्ञवल्क्या याज्ञवल्क्य ने । * उवाच: उत्तरं दिया कि । + अश्वल है अश्वल ! । अध्वर्युणा अध्वर्यु. रूप । ऋत्विजा-ऋत्विज् । चन्नुपा-ऋस्विरूप'चतु और । श्रादित्येन-प्रक्षुरूप भादित्य करके । + सः-वह जीव । + मुच्यते मुक्त होता है । हिक्योंकि । यशस्य यज्ञ का । अध्वर्यु: मध्वर्यु । वै-ही। चक्षुः नेत्र है। यत्-जो । इदम्- .