पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३२८

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

बृहदारण्यकोपनिषद् स. अथ चतुर्थ ब्राह्मणम् । मन्त्रः१ अथ हैनमुपस्तश्चाक्रायणः पप्रच्छ याज्ञवल्क्येति होवाच यत्सातादपरोक्षाबल य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेत्येप त आत्मा सवान्तरः कतमो याज्ञवल्क्य सर्वान्तरो यः प्राणेन माणिनि स त आत्मा सर्वान्तरो योऽपानेनापानिति स त ग्रात्मा सबान्तरो यो च्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेनोदानिति स त आत्मा सर्वान्तर एप त आत्मा सर्वान्तरः॥ पदन्छेदः। अथ, ह, एनम् , उपस्ता, चानायणः, पप्रच्छ, याज्ञवल्क्य, इति, ह, उवाच, यत्, साक्षात् , अपरोक्षात , ब्रह्म, यः, आत्मा, सर्वान्तरः, तम् , मे, व्याचक्ष्व, इति, एपः, ते, प्रात्मा, सर्वान्तरः, कत्मः, याज्ञवल्क्य. सर्वान्तरः, यः, प्राणेन, प्राणिति, सः, ते. आत्मा, सर्वान्तरः, यः, अपानन, अपा- निति, सः, ते, आत्मा, सर्वान्तरः, यः, व्यानेन, व्यानिति, सः, ते, आत्मा, सर्वान्तरः, यः, उदानेन, उदानिति, सः, ते, श्रात्मा, सर्वान्तरः, एषः, ते, आत्मा, सर्वान्तरः ।। अन्श्य-पदार्थ। अथ ह तत्पश्चात् । चामायणः-चक्र का पुन । उपस्त:- उपरत । एनम्-उस याज्ञवल्क्य से । पप्रच्छ-पृद्धता भया । +च-और । इति ऐसा । उवाच कहता भया कि + याश- वल्क्य हे याज्ञवल्क्य ! यत्-जो । साक्षात्-साक्षात् । अपरो.