पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३४६

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

वाला 1 ३३२ बृहदारण्यकोपनिषद् स० हम लोगों ने पूछा कि । + त्वम्-तू । का कौन । असिम् । इति तब । सावह गन्धर्व । अब्रवीत्-योला कि I + अहम् - मैं । पाथर्वण: अथर्वा का पुत्र । कवन्धः फवन्धनामक हूँ। इति इसके पीछे । सउस गन्धर्व ने । काप्यम-कपिगौन- वाले । पतञ्चलम्-पतञ्चल । च-ौर । यानिकान उसके शिप्यों से । अब्रवीत्-पूछा । काय हे काप्य ! । नु-क्या । त्वम्-तू । तत्-उस । सूत्रम्-सूत्र को । वेत्थ-जानता है । येन-जिस करके । अयम्=यह । लोका-लोक । च-ौर । पर:=पर । लोकतोक । च-ौर । सर्वाणि-संपूर्ण । भूतानि-पाणी । संहब्धानि भवन्ति-गुथे हैं । इति-ऐसा प्रश्न । + श्रुत्वा-सुन कर । साम्ब | काव्यः कपिगोत्र पतञ्चल:म्पतञ्चन अत्रवीत् बोला कि । अहम् मैं । तत्-उस सूत्रात्मा को। भगवन्-हे पूज्य नम्नहीं । वेदमानता हूं । इति-ऐसा I + श्रुत्वा-पुन कर । सा-वह गन्धर्व । काप्यम्-कपिगोत्रवाले । पतञ्चलम् इतन्त्रल से । च-ौर | यानिकान्-हम याज्ञिका से । अब्रवीत्- प्रश्न करता भया । काय हे कपिगोत्रबाले ! । नुक्या । त्वम्- तू । तम्-उस । अन्तर्यामिणम् अन्तर्यामी को। यःजो । इमम् इस । लोकम् जोक को। च-ौर । परम्पर । लोकम्जोक को । यमयति-नियम में रखता है। च-चौर । या जो । अन्तरः अन्तर्यामी । सर्वाणि-सय । भूतानि भूतों को। यमयति-नियम में रखता है। वेत्थ-जानता है । इति: ऐसा । + श्रुत्वा-सुन कर । सःबह । काप्यः कपिगोत्र. वाला । पतञ्चल पतञ्चल । अबवीत् बोला कि । अहम्-मैं । भगवन्-हे पूज्य ! । तम्-उस अन्तर्यामी को। नन । वेद जानता हूं। इति-ऐसा । श्रत्वा-सुन कर । सत्रह गन्धर्व ।