पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/३४७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण ७ काप्यम्-कपिगोत्र के | पतञ्चलम्-पतञ्चल से । चौर । याज्ञिकान्-हम याज्ञिकों से । अत्रवीत् बोला कि । काप्य हे कपिगोत्रवाले !। यः ओ। वै-निश्चय करके । तत्-उस । सूत्रम्-स्त्र । च-और। तम्-उस । अन्तर्यामिणम् अन्त- यामी को। विद्यात्-जान जावे तो । सम्वह । ब्रह्मवित्- प्रावित् । सःबह । लोकवित्-शोकवित् । सा-वह । देव- वित्-देववित् । सा-वह । वेदवित् वेदावत् । सः वह । भूतवित्-भूतवित् । साम्बह । अात्मवित्-प्रात्मवित् । सा= वह । सर्ववित्-सर्ववित् । + भवति-होता है। इति इसके पीछे । यत्-जो कुछ । गन्धर्वः गन्धर्व ने । तेभ्याउन लोगों से । अनवीत्=कहा । तत्-उस सवको । अहम्-मैं । याज्ञव- ल्क्य हे याज्ञवल्क्य ! । वेद मानता हूं । चेत्-अगर । त्वम्-तू । तत्-इस । सूत्रम्-सूत्र को । च और । तम्:- उस । अन्तर्यामिणम्-अन्तर्यामी को। अविद्वान् नहीं जानता हुश्रा । ब्रह्मगवीम्याक्षणों की गौत्रों को । उदजसे-लिये माता है तो। तेजे।। मूर्धामस्तक। विपतिप्यति-गिर पड़ेगा। इति ऐसा ! + श्रुत्वा-सुन कर । + याज्ञवल्क्या-याज्ञवल्क्य ने कहा कि । गौतम हे गौतम! । अहम् मैं । तत्-उस । सूत्रम्-सूत्र प्रारमा को च-पौर । तम् उस । अन्तर्या- मिणम् अन्तर्यामी को। वैभली प्रकार । वेद-मानता हूं। इति तय | + गौतमः गौतम ने । + आह-कहा कि । याज्ञवल्क्य हे याज्ञवल्क्य ! । यः कश्चित् जो कोई यानी सम्र कोई । इदम् यह । व्रयात्-कहते हैं कि । वेद-मैं जानता हूं। वेद-मैं जानता हू । नु-क्या । त्वम्-तुम । तथा वैसा । यात्-कहोगे । यथा जैसा । वेत्थ-मानते हो। + यदि यात्-अगर कहोगे तो। व्रहिकहिये । .