पृष्ठ:बृहदारण्यकोपनिषद् सटीक.djvu/४१७

विकिस्रोत से
यह पृष्ठ अभी शोधित नहीं है।

अध्याय ३ ब्राह्मण कि उसका देवता कान है ? यह सुन कर याज्ञवल्क्य ने उत्तर दिया कि उसका देवता प्राण है ॥ १५ ॥ आप एव यस्यायतन हृदयं लोको मनो ज्यो- तियों वै तं पुरुपं विद्यात्सर्वस्यात्मनः परायण स वै वेदिता स्यात् । याज्ञवल्क्य वेद वा अहं तं पुरुष सर्वस्यात्मनः परायणं यमात्थ य एवायमप्सु पुरुषः स एप वदैव शाकल्य तस्य का देवतेति वरुण इति होवाच ।। पदच्छेदः। आपः, एव, यस्य, आयतनम् , हृदयम्, लोकः, मनः, ज्योतिः, यः, वै, तम्, पुरुषम् , विद्यात् , सर्वस्य, आत्मनः, परायणम् , सः, वै, वेदिता, स्यात् , याज्ञवल्क्य, वेद, वै, अहम् , तम्, पुरुषम् , सर्वस्य, आत्मनः, परायणम् , यम्, आत्थ, यः, एवं, अयम् , अप्सु, पुरुषः, सः, एषः, वद, एव, शाकल्य, तस्य, का, देवता, इति, वरुणः, इति, ह, उवाच । अन्वय-पदार्थ। यस्य-जिस पुरुप का। आप: जल । एवम्ही पायतनम्। रहने की जगह है। हृदयम्-हृदय । लोकाग्रह है। मनः मन ज्योति प्रकाश है । यः-जो। सर्वस्य-सबके । श्रात्मनः प्रात्मा का । परायणम् परम प्राश्रय है । तम्-उस पुरुपम् पुरुप को । यःम्जो। विद्यात् जानता है। सावह । याज्ञ- वल्क्य हे याज्ञवल्क्य ! चेदिता-सवका ज्ञाता। स्यात् होता है।+इति-ऐसा । + श्रुत्वा-सुन कर । + याज्ञवल्क्यान्याज्ञ-